राजा दशरथ कृत- श्री शनि स्तोत्र (हिन्दी) | पद्म पुराण

Shani Stotra In Hindi

Shani Stotra In Hindi

राजा दशरथ कृत- श्री शनि स्तोत्र (हिन्दी) | पद्म पुराण

Raja Dashrath Krit – Shri Shani Stotra (In Hindi) -Padampuran

॥ श्री शनि स्तोत्र (हिन्दी) ॥

हे ! श्यामवर्णवाले, हे नील कण्ठ वाले।
कालाग्नि रूप वाले, हल्के शरीर वाले।।

स्वीकारो नमन मेरे, शनिदेव हम तुम्हारे।
सच्चे सुकर्म वाले हैं, मन से हो तुम हमारे।।
स्वीकारो नमन मेरे। स्वीकारो भजन मेरे।।

हे ! दाढ़ी-मूछों वाले, लम्बी जटायें पाले।
हे ! दीर्घ नेत्र वालेे, शुष्कोदरा निराले।।

भय आकृति तुम्हारी, सब पापियों को मारे।
स्वीकारो नमन मेरे। स्वीकारो भजन मेरे।।

हे ! पुष्ट देहधारी, स्थूल-रोम वाले।
कोटर सुनेत्र वाले, हे बज्र देह वाले।।

तुम ही सुयश दिलाते, सौभाग्य के सितारे।
स्वीकारो नमन मेरे। स्वीकारो भजन मेरे।।

हे ! घोर रौद्र रूपा, भीषण कपालि भूपा।
हे ! नमन सर्वभक्षी बलिमुख शनी अनूपा ।।

हे ! भक्तों के सहारे, शनि! सब हवाले तेरे।
हे ! पूज्य चरण तेरे। स्वीकारो नमन मेरे।।

हे ! सूर्य-सुत तपस्वी, भास्कर के भय मनस्वी।
हे ! अधो दृष्टि वाले, हे विश्वमय यशस्वी।।

विश्वास श्रद्धा अर्पित सब कुछ तू ही निभाले।
स्वीकारो नमन मेरे। हे पूज्य देव मेरे।।

अतितेज खड्गधारी, हे मन्दगति सुप्यारी।
तप-दग्ध-देहधारी, नित योगरत अपारी।।

संकट विकट हटा दे, हे महातेज वाले।
स्वीकारो नमन मेरे।स्वीकारो नमन मेरे।।

नितप्रियसुधा में रत हो, अतृप्ति में निरत हो।
हो पूज्यतम जगत में, अत्यंत करुणा नत हो।।

हे ! ज्ञान नेत्र वाले, पावन प्रकाश वाले।
स्वीकारो भजन मेरे। स्वीकारो नमन मेरे।।

जिस पर प्रसन्न दृष्टि, वैभव सुयश की वृष्टि।
वह जग का राज्य पाये, सम्राट तक कहाये।।

उत्तम स्वभाव वाले, तुमसे तिमिर उजाले।
स्वीकारो नमन मेरे। स्वीकारो भजन मेरे।।

हो वक्र दृष्टि जिसपै, तत्क्षण विनष्ट होता।
मिट जाती राज्यसत्ता, हो के भिखारी रोता।।

डूबे न भक्त-नैय्या पतवार दे बचा ले।
स्वीकारो नमन मेरे। शनि पूज्य चरण तेरे।।

हो मूलनाश उनका, दुर्बुद्धि होती जिन पर।
हो देव असुर मानव, हो सिद्ध या विद्याधर।।

देकर प्रसन्नता प्रभु अपने चरण लगा ले।
स्वीकारो नमन मेरे। स्वीकारो भजन मेरे।।

होकर प्रसन्न हे प्रभु! वरदान यही दीजै।
बजरंग भक्त गण को दुनिया में अभय कीजै।।

सारे ग्रहों के स्वामी अपना विरद बचाले।
स्वीकारो नमन मेरे। हैं पूज्य चरण तेरे।।

॥ इति श्री शनि स्तोत्र (हिन्दी) ॥

Other Keywords:- Dasaratha Shani Stotra | Shri Shani Stotram | Shani Dev Grah | Shani Stotram in Padma Purana | Sri Shani Stotra in Hindi

श्री राहु-मंगल ग्रह स्तोत्र | Sri Rahu-Mangal Dev Stotram

Rahu Dev | Mangal Dev

Rahu Dev | Mangal Dev

श्री राहु-मंगल स्तोत्र | Sri Rahu-Mangal Stotam

राहुः सिंहल देश जश्च निऋति: कृष्णांग शूर्पासनो ।
यः पैठीनसि गोत्र सम्भव समिद् दूर्वामुखो दक्षिणः ।

यः सर्पाद्यधि दैवेते च निऋतिः प्रत्याधि देवः सदा ।
षट् त्रिंस्थ शुभकृत् च , सिंहिक सुतः कुर्यात् सदा मंगलम् ।।

॥ इति श्री राहु-मंगल स्तोत्रम् ॥

Other Keywords:-

About Rahu-Mangal, 108 naam stotra Rahu-Mangal, Rahu-Mangal dev, Rahu-Mangal Grah, Nav Grah Stotram, Rahu-Mangal dev mantra, most powerful Rahu-Mangl Dev, Rahu-Mangal in hindi, Rahu-Mangal, Rahu-Mangal path benefits

श्री केतु-मंगल ग्रह स्तोत्र Sri Ketu-Mangal Dev Stotram

Ketu | Managal

Ketu | Managal

श्री केतु-मंगल स्तोत्र  Sri Ketu-Mangal Stotram

केतुः जैमिनि गोत्रजः कुश समिद् वायव्य कोणे स्थितः ।
चित्रांङ्गः ध्वज लांछनो हिम गुहो यो दक्षिणा शा मुखः ।

ब्रह्मा चैव सचित्र चित्र सहितः प्रत्याधि देवः सदा ।
षट् त्रिंस्थः शुभ कृच्च बर्बर पतिः कुर्यात् सदा मंगलम् ।।

॥ इति केतु-मंगल स्तोत्रम् ॥

Other Keywords:-

About Ketu-Mangal, 108 naam stotra Ketu-Mangal, Ketu-Mangal dev, Ketu-Mangal Grah, Nav Grah Stotram, Ketu-Mangal dev mantra, most powerful Ketu-Mangal Dev, Ketu-Mangal in hindi, Ketu-Mangal, Ketu-Mangal path benefits

श्री केतु ग्रह पंचविंशति नाम स्तोत्र | Sri Ketu Dev Panchvivshati nam Stotram

Ketu Dev

Ketu Dev

श्री केतु ग्रह पंचविंशति नाम स्तोत्र | Sri Ketu Dev Panchvivshati nam Stotram

केतुः कालः कलयिता धूम्र केतुः विवर्णकः ।
लोक केतुः महा केतुः सर्व केतुः भयप्रदः ।।

रौद्रः रुद्र प्रियः रूद्रः क्रूर कर्मा सुगन्ध धृक् ।
पलाश धूम संकाशः चित्र यज्ञोपवीत धृक् ।।

तारागण विमर्दी च जैमिनेयः महाधिपः ।
पंच विंशति नामानि केतोः यः सततम् पठेत् ।।

तस्य नश्यति बाधा च सर्व केतु प्रसादतः ।
धन धान्य पशूनाम् च भवेत् वृद्धिः न संशय ।।

॥ इति केतु पंचविंशति नाम स्तोत्रम् ॥

Other Keywords:-

About Ketu Panchvivshati nam, 108 naam stotra Ketu, Ketu dev, Ketu Grah, Nav Grah Stotram, Ketu dev mantra, most powerful Ketu Dev, Ketu in hindi, Ketu, Ketu path benefits

श्री राहु ग्रह स्तोत्र | Sri Rahu Dev Stotram [Download Free PDF]

Rahu Dev

Rahu Dev

श्री राहु ग्रह स्तोत्र | Sri Rahu Dev Stotram

राहुः दानव मन्त्री च सिंहिका चित्त नन्दनः ।
अर्ध कायः सदा क्रोधी चन्द्र – आदित्य – विमर्दनः ।।

रौद्रः , रुद्र प्रियः दैत्यः स्वर् – भानुः – भानु भीतिदः ।
ग्रहराजः सुधा पायी , राकातिथ्य – अभिलाषुकः ।।

काल दृष्टिः काल रूपः श्री कण्ठ ह्रदय – आश्रयः ।
विधुन्तुदः , सैहिकेयः , घोर रूपः महाबलः ।।

ग्रहपीड़ा करः दंष्ट्री रक्त नेत्रः महोदरः ।
पंच विंशति नामानि स्मृत्वा राहुम् सदा नरः ।

यः पठेत् महतीम् पीड़ाम् तस्य नश्यति केवलम् ।
आरोग्यम् पुत्रम् , अतुलाम् , श्रियम् , धान्यम् , पशून् – तथा ।।

ददाति राहुः तस्तै यः पठते स्तोत्रम् – उतमम् ।
सततम् पठेत यः तु जीवेत् वर्षशतम् नरः ।।

॥ इति श्री राहु स्तोत्रम् ॥

Other Keywords:-

About Rahu, 108 naam stotra Rahu, Rahu dev, Rahu Grah, Nav Grah Stotram, Rahu dev mantra, most powerful Rahu Dev, Rahu in hindi, Rahu, Rahu path benefits

श्री सूर्याष्टक ग्रह स्तोत्र | Sri Surya Ashtakam Dev Stotram

surya dev

surya dev

श्री सूर्याष्टक स्तोत्र | Sri Surya Ashtakam  Stotram

आदिदेवः, नमस्तुभ्यम्, प्रसीद, मम भास्कर।
दिवाकर, नमस्तुभ्यम्, प्रभाकर नमो, अस्तु, ते॥

सप्त, अश्वरथम्, आरूढ़म्, प्रचंडम्, कश्यप, आत्मजम्।
श्वेतम्, पद्मधरम्, देवम्, तम्, सूर्यम्, प्रणमामि, अहम्॥

लोहितम्, रथम्, आरूढ़म्, सर्वलोकम्, पितामहम्।
महा, पाप, हरम्, देवम्, तम्, सूर्यम्, प्रणमामि, अहम्॥

त्रैगुण्यम्, च महाशूरम्, ब्रह्मा, विष्णु, महेश्वरम्।
महा, पाप, हरम, देवम्, तम्, सूर्यम्, प्रणमामि, अहम्॥

बृंहितम्, तेजः, पुंजम्, च, वायुम्, आकाशम्, एव, च।
प्रभुम्, च, सर्वलोकानाम्, तम्, सूर्यम्, प्रणमामि, अहम्॥

बन्धूक, पुष्प्, संकाशम्, हार, कुण्डल, भूषितम्।
एक-चक्र-धरम्, देवम्, तम्, सूर्यम्, प्रणमामि, अहम्॥

तम्, सूर्यम्, जगत्, कर्तारम्, महा-तेजः, प्रदीपनम्।
महापाप-हरम, देवम्, तम्, सूर्यम्, प्रणमामि, अहम्॥

सूर्य-अष्टकम्, पठेत्, नित्यम्, ग्रह-पीड़ा, प्रणाशनम्।
अपुत्रः, लभते, पुत्रम्, दरिद्रः, धनवान्, भवेत्॥

आमिषम्, मधुपानम्, च यः करोति, रवेः, दिने।
सप्त, जन्म भवेत्, रोगी, प्रतिजन्म, दरिद्रता॥

स्त्री, तैल, मधु, मांसानि, यः त्यजेत्, तु, रवेर् दिने।
न, व्याधिः शोक, दारिद्रयम्, सूर्यलोकम्, च, गच्छति॥

॥ इति श्री सूर्याष्टक स्तोत्र॥

Other Keywords:-

About Surya, 108 naam stotra Surya , Surya dev, Surya Grah, Nav Grah Stotram, Surya dev mantra, most powerful Surya Dev, Surya in hindi, Surya, Surya path benefits

श्री ऋणमोचन मंगल ग्रह स्तोत्र | Sri Rin Mochan Mangal Dev Stotram

Mangal Dev

Mangal Dev

श्री ऋणमोचन मंगल ग्रह स्तोत्र | Sri Rin Mochan Mangal Dev Stotram

मंगलः, भूमिपुत्रः, च, ऋणहर्ता, धनप्रदः।
स्थिर, आसनः, महाकायः, सर्व-कर्म अवरोधकः॥

लोहितः, लोहिताक्षश्च, सामगानाम्, कृपाकरः।
धरात्मजः, कुजः, भौमः, भूतिदः, भूमिनन्दनः॥

अड्गारकः यमः, च, एव, सर्वरोग – अपहारकः।
वृष्टेः, कर्ता, अपहर्ता, च सर्वकाम फलप्रदः॥

एतानि कुजनामानि, नित्यम्, यः, श्रद्धया, पठेत्।
ऋणम्, न, जायते, तस्य, धनम्, शीघ्रम, अवाप्नुयात्॥

धरणी, गर्भ, सम्भूतम्, विद्युत् – कान्ति – समप्रभम्।
कुमारम्, शक्ति, हस्तम्, तम्, मंगलम्, प्रणमामि, अहम्॥

स्तोत्रम्, अड्गारकस्य, एतत्, पठनीयम्, सदा, नृभिः।
न तेषाम्, भौमजा, पीड़ा, स्वलपापि, भवति क्वचित्॥

अड्गारक महाभाग भगवन् भक्त वत्सला।
त्वाम्, नमामि, मम, अशेषम्, ऋणम्, आशु, विनाशय॥

ऋण – रोगादि – दारिद्रयम्, ये, च अन्ये, हि, अपमृत्यवः।
भय – क्लेश – मनः तापा, नश्यन्तु, मम, सर्वदा॥

अतिवक्र, दुराराध्य, भोग – मुक्त – जित – आत्मनः।
तुष्टः, ददासि, साम्राज्यम्, रुष्टः, हरसि, तत, क्षणात्॥

विरंचि – शक्र – विष्णूनाम्, मनुष्याणाम्, तु, का, कथा।
तेन, त्वम्, सर्वसत्वेन, ग्रहराजः, महाबलः॥

पुत्रान्, देहि, धनम्, देहि, त्वाम्, अस्मि, शरणम्, गतः।
ऋण – दारिद्रय – दुः खेन, शत्रूणाम्, च, भयात्, ततः॥

एभिः, द्वादशभिः, श्लोकैः, यः स्तौति, च, धरासुतम्।
महतीम्, श्रियम्, आप्नोति, हि, अपरः, धनदः युवा॥

॥ इति ऋणमोचन मंगल स्तोत्रम् ॥

Other Keywords:-

About Rin Mochan Mangal, 108 naam stotra Rin Mochan Mangal, Mangal dev, Mangal Grah, Nav Grah Stotram, Mangal dev mantra, most powerful Mangal Dev, Mangal in hindi, Mangal, Rin Mochan Mangal path benefits

श्री बुध ग्रह स्तोत्र | Sri Budh Dev Stotram [Download Free PDF]

Budh Dev

Budh Dev

श्री बुध ग्रह स्तोत्र | Sri Budh Dev Stotram

बुधः, बुद्धमताम्, श्रेष्ठः, बुद्धि दाता, धन प्रदः।
प्रिय्ंगु – कलिका श्यामः, कंज, नेत्रः, मनोहरः॥

ग्रहः, उपमः, रोहिणेयः, नक्षत्रेशः, दयाकरः।
विरूद्ध, कार्यहन्ता, च, सौम्यः, बुद्धि – विवर्धनः॥

चन्द्रात्मजः, विष्णुरूपी, ज्ञानज्ञः, ज्ञानी नायकः।
ग्रह पीड़ा हरः, दार – पुत्र – धान्य – पशु प्रदः॥

लोकप्रियः, सौम्य मूर्तिः गुणदः, गुणिवत्सलः।
पंच विंशति नामानि, बुधस्य, एतानि, यः, पठेत्॥

स्मृत्वा, बुधः, सदा, तस्य, पीड़ा, सर्वा, विनश्यति।
तत्, दिने, वा, पठेत्, यः, तु, लभते, स, मनोगतम्॥

॥ इति श्री बुध स्तोत्र ॥

Other Keywords:-

About Budh, 108 naam stotra Budh, Budh dev, Budh Grah, Nav Grah Stotram, Budh dev mantra, most powerful Budh Dev, Budh in hindi, Budh, Budh path benefits

श्री चन्द्र ग्रह स्तोत्र | Sri Chandra Dev Stotram [Download Free PDF]

Chandra Dev

Chandra Dev

श्री चन्द्र ग्रह स्तोत्र | Sri Chandra Dev Stotram

चन्द्रस्य , श्रृणु , नामानि , शुभदानि , महीपते ।
यानि , श्रुत्वा , नरः , दुः खान् , मुच्यते , न , अत्र संशयः ।।

सुधाकरः , च , सोमः , च , ग्लौ , रजः , कुमुद , प्रियः ।
लोक , प्रियः , शुभ्र , भानुः , चन्द्रमा , रोहिणी , पतिः ।।

शशी , हिमकरः , राजा , द्विजराजः , निशाकरः ।
आत्रेयः , इन्दुः , शीतांशुः , ओषधीशः , कलानिधिः ।।

जैवातृकः , रमा , भ्राता , क्षीर , उदार्णव , सम्भवः ।
नक्षत्र , नायकः , शम्भु , शिरः , चूड़ामणिः , विभुः ।।

तापहर्ता , नभोदीपो , नामानि , एतानि , यः पठेत् ।
प्रति , अहम् , भक्ति , संयुक्तः , तस्य , पीड़ा , विनश्यति ।।

तत् , दिने , च , पठेत् , यः , लभेत् , सर्वम् , समीहितम् ।
ग्रहादीनाम् , च सर्वेषाम् , भवेत् , चन्द्रबलम् , सदा ।।

॥ इति श्री चन्द्र स्तोत्र ॥

Other Keywords:-

About Chandra, 108 naam stotra Chandra, Chandra dev, Chandra Grah, Nav Grah Stotram, Chandra dev mantra, most powerful Chandra Dev, Chandra in hindi, Chandra, Chandra path benefits

श्री बृहस्पति ग्रह स्तोत्र | Sri Brihaspati Dev Stotram [Download Free PDF]

Brihaspati Dev

Brihaspati Dev

श्री बृहस्पति स्तोत्र | Sri Brihaspati Stotram

गुरुः, बृहस्पतिः, जीवः,सुराचार्यः, विदाम्बरः।
वागीशः, धिषणः, दीर्घः, श्मश्रुः, पीताम्बरः युवा॥

सुधाद्रष्टिः, ग्रहाधीशः, ग्रहपीड़ा, अपहारकः।
दयाकरः सौम्य मूर्तिः, सुरार्च्यः, कुड्मल द्युतिः॥

लोकपूज्यः लोक गुरुः, नीतिज्ञः, नीति कारकः।
तारापतिः, च, आडि्गरसः, वेद विद्या पिता महः॥

भक्त्या, बृहस्पतिम्, स्मृत्वा, नामानि, एतानि यः पठेत्।
अरोगी, बलवान्, श्रीमान्, पुत्रवान्, सः भवेत् नरः॥

जीवेत्, वर्ष शतम्, मृर्त्य पापम्, नश्यति नश्यति॥
यः पूजयेत् गुरु दिने पीतगन्धा क्षतात्मजैः॥

पुष्प दीप उपहारश्चः च पूजयित्वा बृहस्पतिम्।
ब्राह्मणान् भोजयित्वा च ग्रह पीड़ा शान्तिः भवेत् गुरोः॥

॥ इति श्री बृहस्पति स्तोत्र॥

Other Keywords:-

About Brihaspati, 108 naam stotra Brihaspati, Brihaspati dev, Brihaspati Grah, Nav Grah Stotram, Brihaspati dev mantra, most powerful Brihaspati Dev, Brihaspati in hindi, Brihaspati, Brihaspati path benefits