श्री बुध ग्रह स्तोत्र | Sri Budh Dev Stotram [Download Free PDF]

Budh Dev

श्री बुध ग्रह स्तोत्र | Sri Budh Dev Stotram

बुधः, बुद्धमताम्, श्रेष्ठः, बुद्धि दाता, धन प्रदः।
प्रिय्ंगु – कलिका श्यामः, कंज, नेत्रः, मनोहरः॥

ग्रहः, उपमः, रोहिणेयः, नक्षत्रेशः, दयाकरः।
विरूद्ध, कार्यहन्ता, च, सौम्यः, बुद्धि – विवर्धनः॥

चन्द्रात्मजः, विष्णुरूपी, ज्ञानज्ञः, ज्ञानी नायकः।
ग्रह पीड़ा हरः, दार – पुत्र – धान्य – पशु प्रदः॥

लोकप्रियः, सौम्य मूर्तिः गुणदः, गुणिवत्सलः।
पंच विंशति नामानि, बुधस्य, एतानि, यः, पठेत्॥

स्मृत्वा, बुधः, सदा, तस्य, पीड़ा, सर्वा, विनश्यति।
तत्, दिने, वा, पठेत्, यः, तु, लभते, स, मनोगतम्॥

॥ इति श्री बुध स्तोत्र ॥

Other Keywords:-

About Budh, 108 naam stotra Budh, Budh dev, Budh Grah, Nav Grah Stotram, Budh dev mantra, most powerful Budh Dev, Budh in hindi, Budh, Budh path benefits