श्री केतु ग्रह पंचविंशति नाम स्तोत्र | Sri Ketu Dev Panchvivshati nam Stotram

Ketu Dev

श्री केतु ग्रह पंचविंशति नाम स्तोत्र | Sri Ketu Dev Panchvivshati nam Stotram

केतुः कालः कलयिता धूम्र केतुः विवर्णकः ।
लोक केतुः महा केतुः सर्व केतुः भयप्रदः ।।

रौद्रः रुद्र प्रियः रूद्रः क्रूर कर्मा सुगन्ध धृक् ।
पलाश धूम संकाशः चित्र यज्ञोपवीत धृक् ।।

तारागण विमर्दी च जैमिनेयः महाधिपः ।
पंच विंशति नामानि केतोः यः सततम् पठेत् ।।

तस्य नश्यति बाधा च सर्व केतु प्रसादतः ।
धन धान्य पशूनाम् च भवेत् वृद्धिः न संशय ।।

॥ इति केतु पंचविंशति नाम स्तोत्रम् ॥

Other Keywords:-

About Ketu Panchvivshati nam, 108 naam stotra Ketu, Ketu dev, Ketu Grah, Nav Grah Stotram, Ketu dev mantra, most powerful Ketu Dev, Ketu in hindi, Ketu, Ketu path benefits