श्री ऋणमोचन मंगल ग्रह स्तोत्र | Sri Rin Mochan Mangal Dev Stotram

Mangal Dev

श्री ऋणमोचन मंगल ग्रह स्तोत्र | Sri Rin Mochan Mangal Dev Stotram

मंगलः, भूमिपुत्रः, च, ऋणहर्ता, धनप्रदः।
स्थिर, आसनः, महाकायः, सर्व-कर्म अवरोधकः॥

लोहितः, लोहिताक्षश्च, सामगानाम्, कृपाकरः।
धरात्मजः, कुजः, भौमः, भूतिदः, भूमिनन्दनः॥

अड्गारकः यमः, च, एव, सर्वरोग – अपहारकः।
वृष्टेः, कर्ता, अपहर्ता, च सर्वकाम फलप्रदः॥

एतानि कुजनामानि, नित्यम्, यः, श्रद्धया, पठेत्।
ऋणम्, न, जायते, तस्य, धनम्, शीघ्रम, अवाप्नुयात्॥

धरणी, गर्भ, सम्भूतम्, विद्युत् – कान्ति – समप्रभम्।
कुमारम्, शक्ति, हस्तम्, तम्, मंगलम्, प्रणमामि, अहम्॥

स्तोत्रम्, अड्गारकस्य, एतत्, पठनीयम्, सदा, नृभिः।
न तेषाम्, भौमजा, पीड़ा, स्वलपापि, भवति क्वचित्॥

अड्गारक महाभाग भगवन् भक्त वत्सला।
त्वाम्, नमामि, मम, अशेषम्, ऋणम्, आशु, विनाशय॥

ऋण – रोगादि – दारिद्रयम्, ये, च अन्ये, हि, अपमृत्यवः।
भय – क्लेश – मनः तापा, नश्यन्तु, मम, सर्वदा॥

अतिवक्र, दुराराध्य, भोग – मुक्त – जित – आत्मनः।
तुष्टः, ददासि, साम्राज्यम्, रुष्टः, हरसि, तत, क्षणात्॥

विरंचि – शक्र – विष्णूनाम्, मनुष्याणाम्, तु, का, कथा।
तेन, त्वम्, सर्वसत्वेन, ग्रहराजः, महाबलः॥

पुत्रान्, देहि, धनम्, देहि, त्वाम्, अस्मि, शरणम्, गतः।
ऋण – दारिद्रय – दुः खेन, शत्रूणाम्, च, भयात्, ततः॥

एभिः, द्वादशभिः, श्लोकैः, यः स्तौति, च, धरासुतम्।
महतीम्, श्रियम्, आप्नोति, हि, अपरः, धनदः युवा॥

॥ इति ऋणमोचन मंगल स्तोत्रम् ॥

Other Keywords:-

About Rin Mochan Mangal, 108 naam stotra Rin Mochan Mangal, Mangal dev, Mangal Grah, Nav Grah Stotram, Mangal dev mantra, most powerful Mangal Dev, Mangal in hindi, Mangal, Rin Mochan Mangal path benefits