श्री सूर्याष्टक ग्रह स्तोत्र | Sri Surya Ashtakam Dev Stotram

surya dev

श्री सूर्याष्टक स्तोत्र | Sri Surya Ashtakam  Stotram

आदिदेवः, नमस्तुभ्यम्, प्रसीद, मम भास्कर।
दिवाकर, नमस्तुभ्यम्, प्रभाकर नमो, अस्तु, ते॥

सप्त, अश्वरथम्, आरूढ़म्, प्रचंडम्, कश्यप, आत्मजम्।
श्वेतम्, पद्मधरम्, देवम्, तम्, सूर्यम्, प्रणमामि, अहम्॥

लोहितम्, रथम्, आरूढ़म्, सर्वलोकम्, पितामहम्।
महा, पाप, हरम्, देवम्, तम्, सूर्यम्, प्रणमामि, अहम्॥

त्रैगुण्यम्, च महाशूरम्, ब्रह्मा, विष्णु, महेश्वरम्।
महा, पाप, हरम, देवम्, तम्, सूर्यम्, प्रणमामि, अहम्॥

बृंहितम्, तेजः, पुंजम्, च, वायुम्, आकाशम्, एव, च।
प्रभुम्, च, सर्वलोकानाम्, तम्, सूर्यम्, प्रणमामि, अहम्॥

बन्धूक, पुष्प्, संकाशम्, हार, कुण्डल, भूषितम्।
एक-चक्र-धरम्, देवम्, तम्, सूर्यम्, प्रणमामि, अहम्॥

तम्, सूर्यम्, जगत्, कर्तारम्, महा-तेजः, प्रदीपनम्।
महापाप-हरम, देवम्, तम्, सूर्यम्, प्रणमामि, अहम्॥

सूर्य-अष्टकम्, पठेत्, नित्यम्, ग्रह-पीड़ा, प्रणाशनम्।
अपुत्रः, लभते, पुत्रम्, दरिद्रः, धनवान्, भवेत्॥

आमिषम्, मधुपानम्, च यः करोति, रवेः, दिने।
सप्त, जन्म भवेत्, रोगी, प्रतिजन्म, दरिद्रता॥

स्त्री, तैल, मधु, मांसानि, यः त्यजेत्, तु, रवेर् दिने।
न, व्याधिः शोक, दारिद्रयम्, सूर्यलोकम्, च, गच्छति॥

॥ इति श्री सूर्याष्टक स्तोत्र॥

Other Keywords:-

About Surya, 108 naam stotra Surya , Surya dev, Surya Grah, Nav Grah Stotram, Surya dev mantra, most powerful Surya Dev, Surya in hindi, Surya, Surya path benefits