श्री चन्द्र ग्रह स्तोत्र | Sri Chandra Dev Stotram [Download Free PDF]

Chandra Dev

Chandra Dev

श्री चन्द्र ग्रह स्तोत्र | Sri Chandra Dev Stotram

चन्द्रस्य , श्रृणु , नामानि , शुभदानि , महीपते ।
यानि , श्रुत्वा , नरः , दुः खान् , मुच्यते , न , अत्र संशयः ।।

सुधाकरः , च , सोमः , च , ग्लौ , रजः , कुमुद , प्रियः ।
लोक , प्रियः , शुभ्र , भानुः , चन्द्रमा , रोहिणी , पतिः ।।

शशी , हिमकरः , राजा , द्विजराजः , निशाकरः ।
आत्रेयः , इन्दुः , शीतांशुः , ओषधीशः , कलानिधिः ।।

जैवातृकः , रमा , भ्राता , क्षीर , उदार्णव , सम्भवः ।
नक्षत्र , नायकः , शम्भु , शिरः , चूड़ामणिः , विभुः ।।

तापहर्ता , नभोदीपो , नामानि , एतानि , यः पठेत् ।
प्रति , अहम् , भक्ति , संयुक्तः , तस्य , पीड़ा , विनश्यति ।।

तत् , दिने , च , पठेत् , यः , लभेत् , सर्वम् , समीहितम् ।
ग्रहादीनाम् , च सर्वेषाम् , भवेत् , चन्द्रबलम् , सदा ।।

॥ इति श्री चन्द्र स्तोत्र ॥

Other Keywords:-

About Chandra, 108 naam stotra Chandra, Chandra dev, Chandra Grah, Nav Grah Stotram, Chandra dev mantra, most powerful Chandra Dev, Chandra in hindi, Chandra, Chandra path benefits