श्री राहु-मंगल ग्रह स्तोत्र | Sri Rahu-Mangal Dev Stotram

Rahu Dev | Mangal Dev

Rahu Dev | Mangal Dev

श्री राहु-मंगल स्तोत्र | Sri Rahu-Mangal Stotam

राहुः सिंहल देश जश्च निऋति: कृष्णांग शूर्पासनो ।
यः पैठीनसि गोत्र सम्भव समिद् दूर्वामुखो दक्षिणः ।

यः सर्पाद्यधि दैवेते च निऋतिः प्रत्याधि देवः सदा ।
षट् त्रिंस्थ शुभकृत् च , सिंहिक सुतः कुर्यात् सदा मंगलम् ।।

॥ इति श्री राहु-मंगल स्तोत्रम् ॥

Other Keywords:-

About Rahu-Mangal, 108 naam stotra Rahu-Mangal, Rahu-Mangal dev, Rahu-Mangal Grah, Nav Grah Stotram, Rahu-Mangal dev mantra, most powerful Rahu-Mangl Dev, Rahu-Mangal in hindi, Rahu-Mangal, Rahu-Mangal path benefits