Sri Chinnamasta Ashtottara Shatanama Stotram | श्री छिन्नमस्तादेवि अष्टोत्तरशतनाम स्तोत्रम्

Maa Chinnamasta

Maa Chinnamasta

 

Sri Chinnamasta Ashtottara Shatanama Stotram – श्री छिन्नमस्तादेवि अष्टोत्तरशतनाम स्तोत्रम्

 
Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। ध्यान ।।

प्रत्यालीढपदां सदैव दधतीं छिन्नं शिरः कर्त्रिकां
दिग्वस्त्रां स्वकबन्धशोणितसुधाधारां पिबन्तीं मुदा ।
नागाबद्धशिरोमणिं त्रिनयनां ह्रद्युत्पलालङ्कृतां
रत्यासक्तमनोभवोपरिदृढां ध्यायेज्जवासंनिभाम् ।।

ॐ अस्य श्रीछिन्नमस्ताष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिरनुष्टुप्छन्दः श्रीछिन्नमस्ता देवता मम सकलसिद्धि प्राप्तये जपे विनियोगः  ।

॥ श्री पार्वत्युवाच ॥

नाम्नां सहस्रं परमं छिन्नमस्ताप्रियं शुभम् ।
कथितं भवता शम्भो सद्यः शत्रुनिकृन्तनम् ॥ १ ॥

पुनः पृच्छाम्यहं देव कृपां कुरु ममोपरि ।
सहस्रनामपाठे च अशक्तो यः पुमान् भवेत् ॥ २ ॥

तेन किं पठ्यते नाथ तन्मे ब्रूहि कृपामय ।

॥ श्री सदाशिव उवाच ॥

अष्टोत्तरशतनाम्नां पठ्यते तेन सर्वदा ॥ ३ ॥
सहस्रनामपाठस्य फलं प्राप्नोति निश्चितम् ।

॥ स्तोत्र ॥

ॐ छिन्नमस्ता महाविद्या महाभीमा महोदरी ।
चण्डेश्वरी चण्डमाता चण्डमुण्डप्रभञ्जिनी ॥ ४ ॥

महाचण्डा चण्डरूपा चण्डिका चण्डखण्डिनी ।
क्रोधिनी क्रोधजननी क्रोधरूपा कुहूः कला ॥ ५ ॥

कोपातुरा कोपयुता कोपसंहारकारिणी ।
वज्रवैरोचनी वज्रा वज्रकल्पा च डाकिनी ॥ ६ ॥

डाकिनीकर्मनिरता डाकिनीकर्मपूजिता ।
डाकिनीसङ्गनिरता डाकिनीप्रेमपूरिता ॥ ७ ॥

खट्वाङ्गधारिणी खर्वा खड्गखप्परधारिणी ।
प्रेताशना प्रेतयुता प्रेतसङ्गविहारिणी ॥ ८ ॥

छिन्नमुण्डधरा छिन्नचण्डविद्या च चित्रिणी ।
घोररूपा घोरदृष्टिर्घोररावा घनोदरी ॥ ९ ॥

योगिनी योगनिरता जपयज्ञपरायणा ।
योनिचक्रमयी योनिर्योनिचक्रप्रवर्तिनी ॥ १० ॥

योनिमुद्रा योनिगम्या योनियन्त्रनिवासिनी ।
यन्त्ररूपा यन्त्रमयी यन्त्रेशी यन्त्रपूजिता ॥ ११ ॥

कीर्त्या कपर्दिनी काली कङ्काली कलकारिणी ।
आरक्ता रक्तनयना रक्तपानपरायणा ॥ १२ ॥

भवानी भूतिदा भूतिर्भूतिदात्री च भैरवी ।
भैरवाचारनिरता भूतभैरवसेविता ॥ १३ ॥

भीमा भीमेश्वरी देवी भीमनादपरायणा ।
भवाराध्या भवनुता भवसागरतारिणी ॥ १४ ॥

भद्रकाली भद्रतनुर्भद्ररूपा च भद्रिका ।
भद्ररूपा महाभद्रा सुभद्रा भद्रपालिनी ॥ १५ ॥

सुभव्या भव्यवदना सुमुखी सिद्धसेविता ।
सिद्धिदा सिद्धिनिवहा सिद्धा सिद्धनिषेविता ॥ १६ ॥

शुभदा शुभगा शुद्धा शुद्धसत्त्वा शुभावहा ।
श्रेष्ठा दृष्टिमयी देवी दृष्टिसंहारकारिणी ॥ १७ ॥

शर्वाणी सर्वगा सर्वा सर्वमङ्गलकारिणी ।
शिवा शान्ता शान्तिरूपा मृडानी मदनातुरा ॥ १८ ॥

इति ते कथितं देवी स्तोत्रं परमदुर्लभम् ।
गुह्याद्गुह्यतरं गोप्यं गोपनियं प्रयत्नतः ॥ १९ ॥

किमत्र बहुनोक्तेन त्वदग्रे प्राणवल्लभे ।
मारणं मोहनं देवि ह्युच्चाटनमतः परम् ॥ २० ॥

स्तम्भनादिककर्माणि ऋद्धयस्सिद्धयोऽपि च ।
त्रिकालपठनादस्य सर्वे सिद्ध्यन्त्यसंशयः ॥ २१ ॥

महोत्तमं स्तोत्रमिदं वरानने मयेरितं नित्यमनन्यबुद्धयः ।
पठन्ति ये भक्तियुता नरोत्तमा भवेन्न तेषां रिपुभिः पराजयः ॥ २२ ॥

॥ इति शाक्तप्रमोदे श्रीछिन्नमस्तादेव्यष्टोत्तरशतनाम स्तोत्रम् सम्पूर्णम् ॥

Other Keywords:

Maa Chinnamasta Ashtottara Stotra, Maa Chinnamasta Shatanama Stotram, goddess Chinnamasta,  Chinnamasta Mahavidya

Sri Tripura Bhairavi Ashtottara Shatanama Stotram | श्री त्रिपुरभैरवी अष्टोत्तरशतनाम स्तोत्रम्

Maa Tripura Bhairavi

Maa Tripura Bhairavi

 

Sri Tripura Bhairavi Ashtottara Shatanama Stotram – श्री त्रिपुरभैरवी अष्टोत्तरशतनाम स्तोत्रम्

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। ध्यान ।।

उद्यभ्दानुसहस्त्रकान्तिमरूणक्षौमां शिरोमालिकां
रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम्।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम्।।

॥ स्तोत्र ॥

॥ श्रीदेव्युवाच ॥

कैलासवासिन् भगवन् प्राणेश्वर कृपानिधे ।
भक्तवत्सल भैरव्या नाम्नामष्टोत्तरं शतम् ॥ १ ॥

न श्रुतं देवदेवेश वद मां दीनवत्सल ।

॥ श्रीशिव उवाच ॥

शृणु प्रिये महागोप्यं नाम्नामष्टोत्तरं शतम् ॥ २ ॥

भैरव्याः शुभदं सेव्यं सर्वसम्पत्प्रदायकम् ।
यस्यानुष्ठानमात्रेण किं न सिध्यति भूतले ॥ ३ ॥

ॐ भैरवी भैरवाराध्या भूतिदा भूतभावना ।
आर्या ब्राह्मी कामधेनुः सर्वसम्पत्प्रदायिनी ॥ ४ ॥

त्रैलोक्यवन्दिता देवी महिषासुरमर्दिनी ।
मोहघ्नी मालती माला महापातकनाशिनी ॥ ५ ॥

क्रोधिनी क्रोधनिलया क्रोधरक्तेक्षणा कुहूः ।
त्रिपुरा त्रिपुराधारा त्रिनेत्रा भीमभैरवी ॥ ६ ॥

देवकी देवमाता च देवदुष्टविनाशिनी ।
दामोदरप्रिया दीर्घा दुर्गा दुर्गतिनाशिनी ॥ ७ ॥

लम्बोदरी लम्बकर्णा प्रलम्बितपयोधरा ।
प्रत्यङ्गिरा प्रतिपदा प्रणतक्लेशनाशिनी ॥ ८ ॥

प्रभावती गुणवती गणमाता गुहेश्वरी ।
क्षीराब्धितनया क्षेम्या जगत्त्राणविधायिनी ॥ ९ ॥

महामारी महामोहा महाक्रोधा महानदी ।
महापातकसंहन्त्री महामोहप्रदायिनी ॥ १० ॥

विकराला महाकाला कालरूपा कलावती ।
कपालखट्वाङ्गधरा खड्गखर्परधारिणी ॥ ११ ॥

कुमारी कुङ्कुमप्रीता कुङ्कुमारुणरञ्जिता ।
कौमोदकी कुमुदिनी कीर्त्या कीर्तिप्रदायिनी ॥ १२ ॥

नवीना नीरदा नित्या नन्दिकेश्वरपालिनी ।
घर्घरा घर्घरारावा घोरा घोरस्वरूपिणी ॥ १३ ॥

कलिघ्नी कलिधर्मघ्नी कलिकौतुकनाशिनी ।
किशोरी केशवप्रीता क्लेशसङ्घनिवारिणी ॥ १४ ॥

महोन्मत्ता महामत्ता महाविद्या महीमयी ।
महायज्ञा महावाणी महामन्दरधारिणी ॥ १५ ॥

मोक्षदा मोहदा मोहा भुक्तिमुक्तिप्रदायिनी ।
अट्टाट्टहासनिरता क्वणन्नूपुरधारिणी ॥ १६ ॥

दीर्घदंष्ट्रा दीर्घमुखी दीर्घघोणा च दीर्घिका ।
दनुजान्तकरी दुष्टा दुःखदारिद्र्ऽयभञ्जिनी ॥ १७ ॥

दुराचारा च दोषघ्नी दमपत्नी दयापरा ।
मनोभवा मनुमयी मनुवंशप्रवर्धिनी ॥ १८ ॥

श्यामा श्यामतनुः शोभा सौम्या शम्भुविलासिनी ।
इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम् ॥ १९ ॥

भैरव्या देवदेवेश्यास्तव प्रीत्यै सुरेश्वरि ।
अप्रकाश्यमिदं गोप्यं पठनीयं प्रयत्नतः ॥ २० ॥

देवीं ध्यात्वा सुरां पीत्वा मकारैः पञ्चकैः प्रिये ।
पूजयेत्सततं भक्त्या पठेत् स्तोत्रमिदं शुभम् ॥ २१ ॥

षण्मासाभ्यन्तरे सोऽपि गणनाथसमो भवेत् ।
किमत्र बहुनोक्तेन त्वदग्रे प्राणवल्लभे ॥ २२ ॥

सर्वं जानासि सर्वज्ञे पुनर्मां परिपृच्छसि ।
न देयं परशिष्येभ्यो निन्दकेभ्यो विशेषतः ॥ २३ ॥

॥ इति शाक्तप्रमोदे श्रीत्रिपुरभैरवी अष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

Other Keywords:

Maa Tripura Bhairavi Ashtottara Stotra, Maa Tripura Bhairav Shatanama Stotram, goddess Tripura Bhairav ,  Tripura Bhairav Mahavidya

Sri Tara Ashtottara Shatanama Stotram | श्री ताराम्बा अष्टोत्तरशतनाम स्तोत्रम्

Maa Tara

Maa Tara

 

Sri Tara Ashtottara Shatanama Stotram – श्री ताराम्बा अष्टोत्तरशतनाम स्तोत्रम्

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। ध्यान ।।

ध्यायेत् कोटिदिवाकरद्युतिनिभां बालेन्दुयुक्छेखरां
रक्ताङ्गीं रसनां सुरक्तवसनां पूर्णेन्दुबिम्बाननां।
पाशं कर्तृमहाङ्कुशादिदधतीं दोर्भिश्चतुर्भिर्युतां
नानाभूषणभूषितां भगवतीं तारां जगत्तारिणीम्।।

॥ श्री शिव उवाच ॥

तारिणी तरला तन्वी तारा तरुणवल्लरी ।
तीररूपा तरी श्यामा तनुक्षीणपयोधरा ॥ १ ॥

तुरीया तरुणा तीव्रगमना नीलवाहिनी ।
उग्रतारा जया चण्डी श्रीमदेकजटाशिरा ॥ २ ॥

तरुणी शाम्भवी छिन्नभाला च भद्रतारिणी ।
उग्रा उग्रप्रभा नीला कृष्णा नीलसरस्वती ॥ ३ ॥

द्वितीया शोभना नित्या नवीना नित्यनूतना ।
चण्डिका विजयाराध्या देवी गगनवाहिनी ॥ ४ ॥

अट्टहास्या करालास्या चरास्यादितिपूजिता ।
सगुणासगुणाराध्या हरीन्द्रदेवपूजिता ॥ ५ ॥

रक्तप्रिया च रक्ताक्षी रुधिरास्यविभूषिता ।
बलिप्रिया बलिरता दुर्धा बलवती बला ॥ ६ ॥

बलप्रिया बलरता बलरामप्रपूजिता ।
ऊर्ध्वकेशेश्वरी केशा केशवा सविभूषिता ॥ ७ ॥

पद्ममाला च पद्माक्षी कामाख्या गिरिनन्दिनी ।
दक्षिणा चैव दक्षा च दक्षजा दक्षिणेरता ॥ ८ ॥

वज्रपुष्पप्रिया रक्तप्रिया कुसुमभूषिता ।
माहेश्वरी महादेवप्रिया पञ्चविभूषिता ॥ ९ ॥

इडा च पिङ्गला चैव सुषुम्णाप्राणरूपिणी ।
गान्धारी पञ्चमी पञ्चाननादिपरिपूजिता ॥ १० ॥

तथ्यविद्या तथ्यरूपा तथ्यमार्गानुसारिणी ।
तत्त्वरूपा तत्त्वप्रिया तत्त्वज्ञानात्मिकानघा ॥ ११ ॥

ताण्डवाचारसन्तुष्टा ताण्डवप्रियकारिणी ।
तालनादरता क्रूरतापिनी तरणिप्रभा ॥ १२ ॥

त्रपायुक्ता त्रपामुक्ता तर्पिता तृप्तिकारिणी ।
तारुण्यभावसन्तुष्टा शक्तिभक्तानुरागिनी ॥ १३ ॥

शिवासक्ता शिवरतिः शिवभक्तिपरायणा ।
ताम्रद्युति-स्ताम्ररागा ताम्रपात्रप्रभोजिनी ॥ १४ ॥

बलभद्रप्रेमरता बलिभुग्बलिकल्पिनी ।
रामरूपा रामशक्ती रामरूपानुकारिणी ॥ १५ ॥

इत्येतत्कथितं देवि रहस्यं परमाद्भुतम् ।
श्रुत्वा मोक्षमवाप्नोति तारादेव्याः प्रसादतः ॥ १६ ॥

य इदं पठति स्तोत्रं तारास्तुतिरहस्यकम् ।
सर्वसिद्धियुतो भूत्वा विहरेत् क्षिति मण्डले ॥ १७ ॥

तस्यैव मन्त्रसिद्धिः स्यान्मम सिद्धिरनुत्तमा ।
भवत्येव महामाये सत्यं सत्यं न संशयः॥ १८ ॥

मन्दे मङ्गलवारे च यः पठेन्निशि संयतः ।
तस्यैव मन्त्रसिद्धिः स्याद् गाणापत्यं लभेत सः ॥ १९ ॥

श्रद्धयाश्रद्धया वापि पठेत्तारा रहस्यकम् ।
सोऽचिरेणैव कालेन जीवन्मुक्तः शिवो भवेत् ॥ २० ॥

सहस्रावर्तनाद्देवि पुरश्चर्याफलं लभेत् ।
एवं सततयुक्ता ये ध्यायन्तस्त्वामुपासते ।

ते कृतार्था महेशानि मृत्युसंसारवर्त्मनः ॥ २१ ॥

॥ इति स्वर्णमालातन्त्रे श्रीताराम्बाष्टोत्तरशतनाम स्तोत्रम् ॥

Other Keywords:

Maa Tarai Ashtottara Stotra, Maa Tara Shatanama Stotram, goddess tara , tara Mahavidya, Tara Maa 

Sri Maa Kali Ashtottara Shatanama Stotram | श्री काली अष्टोत्तरशतनाम स्तोत्रम्

Maa Kali

Maa Kali

 

Sri Kali Ashtottara Shatanama Stotram – श्री काली अष्टोत्तरशतनाम स्तोत्रम्

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

॥ध्यान्॥

खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः
शङ्खं संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम्।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम्।।

॥ स्तोत्र ॥

॥ भैरव उवाच ॥

शतनाम प्रवक्ष्यामि कालिकाया वरानने ।
यस्य प्रपठनाद्वाग्मी सर्वत्र विजयी भवेत् ॥ १ ॥

काली कपालिनी कान्ता कामदा कामसुन्दरी ।
कालरात्रिः कालिका च कालभैरवपूजिता ॥ २ ॥

कुरुकुल्ला कामिनी च कमनीयस्वभाविनी ।
कुलीना कुलकर्त्री च कुलवर्त्मप्रकाशिनी ॥ ३ ॥

कस्तूरीरसनीला च काम्या कामस्वरूपिणी ।
ककारवर्णनिलया कामधेनुः करालिका ॥ ४ ॥

कुलकान्ता करालास्या कामार्ता च कलावती ।
कृशोदरी च कामाख्या कौमारी कुलपालिनी ॥ ५ ॥

कुलजा कुलकन्या च कलहा कुलपूजिता ।
कामेश्वरी कामकान्ता कुञ्जरेश्वरगामिनी ॥ ६ ॥

कामदात्री कामहर्त्री कृष्णा चैव कपर्दिनी ।
कुमुदा कृष्णदेहा च कालिन्दी कुलपूजिता ॥ ७ ॥

काश्यपी कृष्णमाता च कुलिशाङ्गी कला तथा ।
क्रींरूपा कुलगम्या च कमला कृष्णपूजिता ॥ ८ ॥

कृशाङ्गी किन्नरी कर्त्री कलकण्ठी च कार्तिकी ।
कम्बुकण्ठी कौलिनी च कुमुदा कामजीविनी ॥ ९ ॥

कुलस्त्री कीर्तिका कृत्या कीर्तिश्च कुलपालिका ।
कामदेवकला कल्पलता कामाङ्गवर्धिनी ॥ १० ॥

कुन्ता च कुमुदप्रीता कदम्बकुसुमोत्सुका ।
कादम्बिनी कमलिनी कृष्णानन्दप्रदायिनी ॥ ११ ॥

कुमारीपूजनरता कुमारीगणशोभिता ।
कुमारीरञ्जनरता कुमारीव्रतधारिणी ॥ १२ ॥

कङ्काली कमनीया च कामशास्त्रविशारदा ।
कपालखट्वाङ्गधरा कालभैरवरूपिणी ॥ १३ ॥

कोटरी कोटराक्षी च काशी-कैलासवासिनी ।
कात्यायनी कार्यकरी काव्यशास्त्रप्रमोदिनी ॥ १४ ॥

कामाकर्षणरूपा च कामपीठनिवासिनी ।
कङ्गिनी काकिनी क्रीडा कुत्सिता कलहप्रिया ॥ १५ ॥

कुण्डगोलोद्भवप्राणा कौशिकी कीर्तिवर्धिनी ।
कुम्भस्तनी कटाक्षा च काव्या कोकनदप्रिया ॥ १६ ॥

कान्तारवासिनी कान्तिः कठिना कृष्णवल्लभा ।
इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ॥ १७ ॥

प्रपठेद्य इदं नित्यं कालीनामशताष्टकम् ।
त्रिषु लोकेषु देवेशि तस्याऽसाध्यं न विद्यते ॥ १८ ॥

प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि ।
यः पठेत्परया भक्त्या कालीनामशताष्टकम् ॥ १९ ॥

कालिका तस्य गेहे च संस्थानं कुरुते सदा ।
शून्यागारे श्मशाने वा प्रान्तरे जलमध्यतः ॥ २० ॥

वह्निमध्ये च संग्रामे तथा प्राणस्य संशये ।
शताष्टकं जपन्मन्त्री लभते क्षेममुत्तमम् ॥ २१ ॥

कालीं संस्थाप्य विधिवत्स्तुत्वा नामशताष्टकैः ।
साधकः सिद्धिमाप्नोति कालिकायाः प्रसादतः ।। २२ ।।

।। इति शात्त्कप्रमोदे श्रीकाल्यष्टोत्तशतनामस्तोत्रं सम्पूर्णम् ।।

Other Keywords:

Maa Kali Ashtottara Stotra, Maa Kali Shatanama Stotram, goddess Kali, Kali Mahavidya, kali dasmahavidya

Sri Shodashi Ashtottara Shatanama Stotram | श्री षोडशी अष्टोत्तरशतनाम स्तोत्रम्

Maa Shodashi

Maa Shodashi

 

Sri Shodashi Ashtottara Shatanama Stotram – श्री षोडशी अष्टोत्तरशतनाम स्तोत्रम्

Click Here For Download PDF

 

नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। ध्यान ।।

बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे ।।

।। विनियोग ।।

ॐ अस्य श्रीषोडश्यष्टोत्तरशतनामस्तोत्रस्य शम्भुर्ऋषिः अनुष्टुप्छन्दः श्रीषोडशी देवता धर्मार्थकाममोक्षसिद्धये विनियोगः।

॥ भृगु उवाच ॥

चतुर्वक्त्र जगन्नाथ स्तोत्रं वद मयि प्रभो ।
यस्यानुष्ठानमात्रेण नरो भक्तिमवाप्नुयात् ॥ १ ॥

॥ ब्रह्मोवाच ॥

सहस्रनाम्नामाकृष्य नाम्नामष्टोत्तरं शतम् ।
गुह्याद् गुह्यतरं गुह्यं सुन्दर्याः परिकीर्तितम् ॥ २ ॥

॥ स्तोत्र ॥

ॐ त्रिपुरा षोडशी माता त्र्यक्षरा त्रितया त्रयी ।
सुन्दरी सुमुखी सेव्या सामवेदपरायणा ॥ ३ ॥

शारदा शब्दनिलया सागरा सरिताम्बरा ।
शुद्धा शुद्धतनुः साध्वी शिवध्यानपरायणा ॥ ४ ॥

स्वामिनी शम्भुवनिता शाम्भवी च सरस्वती ।
समुद्रमथिनी शीघ्रगामिनी शीघ्रसिद्धिदा ॥ ५ ॥

साधुसेव्या साधुगम्या साधुसन्तुष्टमानसा ।
खट्वाङ्गधारिणी खर्वा खड्गखर्परधारिणी ॥ ६ ॥

षड्वर्गभावरहिता षड्वर्गपरिचारिका ।
षड्वर्गा च षडङ्गा च षोढा षोडशवार्षिकी ॥ ७ ॥

क्रतुरूपा क्रतुमती ऋभुक्षा क्रतुमण्डिता ।
कवर्गादिपवर्गान्ता अन्तः स्थानन्तरूपिणी ॥ ८ ॥

अकाराकाररहिता कालमृत्युजरापहा ।
तन्वी तत्त्वेश्वरी तारा त्रिवर्षा ज्ञानरूपिणी ॥ ९ ॥

काली कराली कामेशी छाया संज्ञाप्यरुन्धती ।
निर्विकल्पा महावेगा महोत्साहा महोदरी ॥ १० ॥

मेघा बलाका विमला विमलज्ञानदायिनी ।
गौरी वसुन्धरा गोप्त्री गवाम्पतिनिषेविता ॥ ११ ॥

भगाङ्गा भगरूपा च भक्तिभावपरायणा ।
छिन्नमस्ता महाधूमा तथा धूम्रविभूषणा ॥ १२ ॥

धर्मकर्मादिरहिता धर्मकर्मपरायणा ।
सीता मातङ्गिनी मेधा मधुदैत्यविनाशिनी ॥ १३ ॥

भैरवी भुवना माताऽभयदा भवसुन्दरी ।
भावुका बगला कृत्या बाला त्रिपुरसुन्दरी ॥ १४ ॥

रोहिणी रेवती रम्या रम्भा रावणवन्दिता ।
शतयज्ञमयी सत्त्वा शतक्रतुवरप्रदा ॥ १५ ॥

शतचन्द्रानना देवी सहस्रादित्यसन्निभा ।
सोमसूर्याग्निनयना व्याघ्रचर्माम्बरावृता ॥ १६ ॥

अर्धेन्दुधारिणी मत्ता मदिरा मदिरेक्षणा ।
इति ते कथितं गोप्यं नाम्नामष्टोत्तरं शतम् ॥ १७ ॥

सुन्दर्याः सर्वदं सेव्यं महापातकनाशनम् ।
गोपनीयं गोपनीयं गोपनीयं कलौ युगे ॥ १८ ॥

सहस्रनामपाठस्य फलं यद्वै प्रकीर्तितम् ।
तस्मात्कोटिगुणं पुण्यं स्तवस्यास्य प्रकीर्तनात् ॥ १९ ॥

पठेत्सदा भक्तियुतो नरो यो निशीथकालेऽप्यरुणोदये वा ।
प्रदोषकाले नवमी दिनेऽथवा लभेत भोगान्परमाद्भुतान्प्रियान् ॥ २० ॥

।। इति ब्रह्मयामले पूर्वखण्डे श्रीषोडश्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।।

Other Keywords:

Maa Shodashi Ashtottara Stotra, Maa Shodashi Shatanama Stotram, goddess shodashi, Shodashi Mahavidya

महात्मा रूचि कृत पितृस्तोत्र पाठ – Ruchi Kruta Pitru Stotram (Garuda Puran)

ruchi krut pitra dosha nivaran stotra

ruchi krut pitra dosha nivaran stotra

 

पितृस्तोत्र – Pitrustotra

मार्कंडेय पुराण (९४/३ -१३ ) में वर्णित इस चमत्कारी पितृ स्तोत्र का नियमित पाठ करने से पितृ प्रसन्न होते है।

अर्चितानाममूर्तानां पितृणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम्।।
इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षीणां तथान्येषां तान् नमस्यामि कामदान् ।।
मन्वादीनां मुनीन्द्राणां सूर्याचन्द्रमसोस्तथा ।
तान् नमस्याम्यहं सर्वान् पितृनप्सूदधावपि ।।
नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा।
द्यावापृथिवोव्योश्च तथा नमस्यामि कृताञ्जलि:।।
देवर्षीणां जनितृंश्च सर्वलोकनमस्कृतान्।
अक्षय्यस्य सदा दातृन् नमस्येsहं कृताञ्जलि:।।
प्रजापते: कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलि:।।
नमो गणेभ्य: सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ।।
सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् ।।
अग्रिरूपांस्तथैवान्यान् नमस्यामि पितृनहम् ।
अग्नीषोममयं विश्वं यत एतदशेषत:।।
ये तु तेजसि ये चैते सोमसूर्याग्निमूर्तय:।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिण:।।
तेभ्योsखिलेभ्यो योगिभ्य: पितृभ्यो यतमानस:।
नमो नमो नमस्ते मे प्रसीदन्तु स्वधाभुज:।।

।। इति पितृ स्त्रोत समाप्त ।।

 

पितृ स्तोत्र अर्थ

रूचि बोले – जो सबके द्वारा पूजित, अमूर्त, अत्यन्त तेजस्वी, ध्यानी तथा दिव्यदृष्टि सम्पन्न हैं, उन पितरों को मैं सदा नमस्कार करता हूँ। जो इन्द्र आदि देवताओं, दक्ष, मारीच, सप्तर्षियों तथा दूसरों के भी नेता हैं, कामना की पूर्ति करने वाले उन पितरो को मैं प्रणाम करता हूँ। जो मनु आदि राजर्षियों, मुनिश्वरों तथा सूर्य और चन्द्रमा के भी नायक हैं, उन समस्त पितरों को मैं जल और समुद्र में भी नमस्कार करता हूँ। नक्षत्रों, ग्रहों, वायु, अग्नि, आकाश और द्युलोक तथा पृथ्वी के भी जो नेता हैं, उन पितरों को मैं हाथ जोड़कर प्रणाम करता हूँ। जो देवर्षियों के जन्मदाता, समस्त लोकों द्वारा वन्दित तथा सदा अक्षय फल के दाता हैं, उन पितरों को मैं हाथ जोड़कर प्रणाम करता हूँ। प्रजापति, कश्यप, सोम, वरूण तथा योगेश्वरों के रूप में स्थित पितरों को सदा हाथ जोड़कर प्रणाम करता हूँ। सातों लोकों में स्थित सात पितृगणों को नमस्कार है। मैं योगदृष्टिसम्पन्न स्वयम्भू ब्रह्माजी को प्रणाम करता हूँ। चन्द्रमा के आधार पर प्रतिष्ठित तथा योगमूर्तिधारी पितृगणों को मैं प्रणाम करता हूँ। साथ ही सम्पूर्ण जगत् के पिता सोम को नमस्कार करता हूँ। अग्निस्वरूप अन्य पितरों को मैं प्रणाम करता हूँ, क्योंकि यह सम्पूर्ण जगत् अग्नि और सोममय है। जो पितर तेज में स्थित हैं, जो ये चन्द्रमा, सूर्य और अग्नि के रूप में दृष्टिगोचर होते हैं तथा जो जगत्स्वरूप एवं ब्रह्मस्वरूप हैं, उन सम्पूर्ण योगी पितरो को मैं एकाग्रचित्त होकर प्रणाम करता हूँ। उन्हें बारम्बार नमस्कार है। वे स्वधाभोजी पितर मुझ पर प्रसन्न हों।

मार्कण्डेयपुराण में महात्मा रूचि द्वारा की गयी पितरों की यह स्तुति ‘पितृस्तोत्र’ कहलाता है। पितरों की प्रसन्नता की प्राप्ति के लिये इस स्तोत्र का पाठ किया जाता है।

पितृ स्तोत्र के अलावा श्राद्ध के समय “ पितृसूक्त” तथा “रक्षोघ्न सूक्त” का पाठ भी किया जा सकता है। इन पाठों की स्तुति से भी पितरों का आशीर्वाद सदैव व्यक्ति पर बना रहता है।

Other Keywords:

pitru stotra, pitra stotra, pitru stuti, pitru stotra pdf download, pitru stotra pdf, pitru stotram, pitru devata stotram, pitru stotra garuda puranam, pitra dosh nivaran stotra pdf, pitru stotra in hindi ,
pitru matru stotram, ruchi krut pitru stotra, pitru stuti in hindi, pitra stotra hindi, pitra dosh nivaran stotra , pitru devata stuti, pitra stotra in hindi, pitru dosh nivaran stotra, pitra shanti stotra, pitru stuti in sanskrit, pitra stotram, pitra dosh stotra ,

जानिए श्री शनि देव व्रत उद्यापन पूजा विधि – Shani dev vrat udyapan ki puja vidhi

shanivar vrat vidhi

shanivar vrat vidhi

 

श्री शनिदेव | शनिवार व्रत उद्यापन पूजन  विधि

शनिदेव उद्यापन  विधिपूर्वक  11, 21, 31, 51 अथवा जितने भी व्रत करने का आपने संकल्प किया था। वह संकल्प पूरा होने के बाद उससे अगले शनिवार को प्रातः स्नान के जल में गंगा जल व काले तिल डालकर

 ” ॐ प्राम प्रीम प्रौम सः शनैश्चराय नमः ।। “

इस बीज मंत्र का जाप करते हुए स्नान करें।

इसके बाद शनि देव के बीज मंत्र का कम से कम 108 बार अथवा अपनी श्रद्धा अनुसार अधिक मंत्रों के द्वारा व महाराज दशरथ कृत शनि स्तोत्र के द्वारा भी शमी की लकड़ीसंकट नाशक सामग्री के साथ यज्ञ करें।

हवन पूर्ण होने के बाद छायापात्र का दान तथा शनि देव से संबंधित सामग्रियों का दान डाकौत को संकल्प करके करें। संकल्प करने की विधि दान वाले स्थान पर दी गयी है।

।। श्री शनि स्तोत्रम ।।

शनि स्तोत्र का प्रतिदिन कम से कम 1 बार पाठ अवश्य करें।

नम: कृष्णाय नीलाय, शिति कण्ठ निभाय च ।

नम: कालाग्नि रूपाय, कृत – अन्ताय च वै नम: ।।1।।

नमो निर्मांस देहाय, दीर्घ श्मश्रु जटाय च ।

नमो विशाल नेत्राय, शुष्क उदर भयाकृते ।। 2।।

नम: पुष्कल गाेत्राय, स्थूल रोम्णे अथ वै नम: ।

नमो दीर्घाय शुष्काय, कालदंष्ट्र नमोऽस्तु ते ।। 3।।

नमस्ते कोटराक्षाय, दुर्निरीक्ष्याय वै नम: ।

नमो घोराय रौद्राय, भीषणाय कपालिने ।। 4।।

नमस्ते सर्वभक्षाय, वलीमुख नमोऽस्तु ते ।

सूर्यपुत्र नमस्तेऽस्तु, भास्करे अभयदाय च ।। 5।।

अधोदृष्टे: नमस्तेऽस्तु, संवर्तक नमोऽस्तु ते ।

नमो मन्द गते तुभ्यं, निः त्रिंशाय नमोऽस्तुते ।। 6।।

तपसा दग्ध-देहाय, नित्यं योग रताय च ।

नमो नित्यं क्षुधार्ताय, अतृप्ताय च वै नम: ।। 7।।

ज्ञान चक्षुः नमस्तेऽस्तु, कश्यप आत्मज-सूनवे ।

तुष्टो ददासि वै राज्यं, रुष्टो हरसि तत्क्षणात्  ।।8।।

देवासुर मनुष्याः च सिद्ध-विद्याधरो रगा: ।

त्वया विलोकिता:, सर्वे नाशं यान्ति समूलत: ।। 9 ।।

प्रसादम् कुरु मे देव ! वराहो अहम् उपागतः ।

एवं स्तुतः तदा सौरिः ग्रहराजो महाबल: ।। 10 ।।

 

छायापात्र दान

महीने में एक शनिवार के दिन लोहे के कटोरे में सरसों का तेल भरकर उसमें 7 दाने काली साबुत उड़द, 7 दाने काली मिर्च, 1 रुपए का सिक्का डालकर उसमें अपना चेहरा देखते हुए प्रार्थना करें कि मेरे ऊपर शनि ग्रह का जो भी अशुभ प्रभाव है। वह इस तेल में आ जाए। फिर उस कटोरे को सिर से 7 बार उतारकर डाकौत को दे देवें अथवा शनि मंदिर में दान करें।

शनि ग्रह की शांति के लिए दान

शनिवार को अथवा जिस शनिवार को शनि ग्रह का नक्षत्र पड़े उस दिन लोहा, काली साबुत उड़द, सरसों का तेल, काला कपड़ा, काले फूल, जूते, चाकू आदि सामान अपने सिर के ऊपर से 7 बार सीधे तथा 7 बार उल्टी तरफ उतारकर मंदिर में या धर्म स्थान में दान करें। दान करते समय कृपया संकल्प अवश्य करवा लीजिएगा तथा जो दान लेने वाला है। वह समस्त वस्तुओं के ऊपर अपना हाथ रखकर यह यह बोले कि मैं यह दान स्वीकार करता हूं।

सामर्थ्य अनुसार हलवे व काले चने अथवा भण्डारे का वितरण करें |

Other Keywords:-

puja path | shanidev | shani stotra | shani worship | shanidev puja |  worship on saturday shanidev | shanidev worship on Saturday | how to worship on Saturday | शनिवार व्रत उद्यापन विधि  | शनि देव उद्यापन विधि | शनिदेव के उद्यापन की विधि | शनिवार के व्रत में क्या खाया जाता है | शनिदेव का व्रत कैसे रखें | शनिवार के नियम | शनिवार का उद्यापन कैसे होता है | उद्यापन का अर्थ | प्रदोष व्रत उद्यापन सामग्री | शनिवार के उपाय | शनि ग्रह के उपाय | शनिवार के टोटके | लाल किताब | शनि छाया दान | Shani Chaya Daan | Shaniwar Ke Upay | Shani Grah Ke Upay In Lal Kitab | Shani Grah Ko Majboot Karne Ke Upay In Hindi