Sri Chinnamasta Ashtottara Shatanamavali | श्री छिन्नमस्तादेवि अष्टोत्तरशतनामावली

Maa Chinnamasta

Maa Chinnamasta

 

Sri Chinnamasta Ashtottara Shatanamavali – श्री छिन्नमस्तादेवि अष्टोत्तरशतनामावली

 

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List
  1. ॐ छिन्नमस्तायै नमः।
  2. ॐ महाविद्यायै नमः।
  3. ॐ महाभीमायै नमः।
  4. ॐ महोदर्यै नमः।
  5. ॐ चण्डेश्वर्यै नमः।
  6. ॐ चण्डमात्रे नमः।
  7. ॐ चण्डमुण्डप्रभञ्जिन्यै नमः।
  8. ॐ महाचण्डायै नमः।
  9. ॐ चण्डरूपायै नमः।
  10. ॐ चण्डिकायै नमः।
  11. ॐ चण्डखण्डिन्यै नमः।
  12. ॐ क्रोधिन्यै नमः।
  13. ॐ क्रोधजनन्यै नमः।
  14. ॐ क्रोधरूपायै नमः।
  15. ॐ कुह्वे नमः।
  16. ॐ कलायै नमः।
  17. ॐ कोपातुरायै नमः।
  18. ॐ कोपयुतायै नमः।
  19. ॐ कोपसंहारकारिण्यै नमः।
  20. ॐ वज्रवैरोचन्यै नमः।
  21. ॐ वज्रायै नमः।
  22. ॐ वज्रकल्पायै नमः।
  23. ॐ डाकिन्यै नमः।
  24. ॐ डाकिनीकर्मनिरतायै नमः।
  25. ॐ डाकिनीकर्मपूजितायै नमः।
  26. ॐ डाकिनीसङ्गनिरतायै नमः।
  27. ॐ डाकिनीप्रेमपूरितायै नमः।
  28. ॐ खट्वाङ्गधारिण्यै नमः।
  29. ॐ खर्वायै नमः।
  30. ॐ खड्गखर्परधारिण्यै नमः।
  31. ॐ प्रेतासनायै नमः।
  32. ॐ प्रेतयुतायै नमः।
  33. ॐ प्रेतसङ्गविहारिण्यै नमः।
  34. ॐ छिन्नमुण्डधरायै नमः।
  35. ॐ छिन्नचण्डविद्यायै नमः।
  36. ॐ चित्रिण्यै नमः।
  37. ॐ घोररूपायै नमः।
  38. ॐ घोरदृष्ट्यै नमः।
  39. ॐ घोररावायै नमः।
  40. ॐ घनोदर्यै नमः।
  41. ॐ योगिन्यै नमः।
  42. ॐ योगनिरतायै नमः।
  43. ॐ जपयज्ञपरायणायै नमः।
  44. ॐ योनिचक्रमय्यै नमः।
  45. ॐ योनये नमः।
  46. ॐ योनिचक्रप्रवर्तिन्यै नमः।
  47. ॐ योनिमुद्रायै नमः।
  48. ॐ योनिगम्यायै नमः।
  49. ॐ योनियन्त्रनिवासिन्यै नमः।
  50. ॐ यन्त्ररूपायै नमः।
  51. ॐ यन्त्रमय्यै नमः।
  52. ॐ यन्त्रेश्यै नमः।
  53. ॐ यन्त्रपूजितायै नमः।
  54. ॐ कीर्त्यायै नमः।
  55. ॐ कपर्दिन्यै नमः।
  56. ॐ काल्यै नमः।
  57. ॐ कङ्काल्यै नमः।
  58. ॐ कलकारिण्यै नमः।
  59. ॐ आरक्तायै नमः।
  60. ॐ रक्तनयनायै नमः।
  61. ॐ रक्तपानपरायणायै नमः।
  62. ॐ भवान्यै नमः।
  63. ॐ भूतिदायै नमः।
  64. ॐ भूत्यै नमः।
  65. ॐ भूतिदात्र्यै नमः।
  66. ॐ भैरव्यै नमः।
  67. ॐ भैरवाचारनिरतायै नमः।
  68. ॐ भूतभैरवसेवितायै नमः।
  69. ॐ भीमायै नमः।
  70. ॐ भीमेश्वर्यै नमः।
  71. ॐ देव्यै नमः।
  72. ॐ भीमनादपरायणायै नमः।
  73. ॐ भवाराध्यायै नमः।
  74. ॐ भवनुतायै नमः।
  75. ॐ भवसागरतारिण्यै नमः।
  76. ॐ भद्रकाल्यै नमः।
  77. ॐ भद्रतनवे नमः।
  78. ॐ भद्ररूपायै नमः।
  79. ॐ भद्रिकायै नमः।
  80. ॐ भद्ररूपायै नमः।
  81. ॐ महाभद्रायै नमः।
  82. ॐ सुभद्रायै नमः।
  83. ॐ भद्रपालिन्यै नमः।
  84. ॐ सुभव्यायै नमः।
  85. ॐ भव्यवदनायै नमः।
  86. ॐ सुमुख्यै नमः।
  87. ॐ सिद्धसेवितायै नमः।
  88. ॐ सिद्धिदायै नमः।
  89. ॐ सिद्धिनिवहायै नमः।
  90. ॐ सिद्धायै नमः।
  91. ॐ सिद्धनिषेवितायै नमः।
  92. ॐ शुभदायै नमः।
  93. ॐ शुभगायै नमः।
  94. ॐ शुद्धायै नमः।
  95. ॐ शुद्धसत्त्वायै नमः।
  96. ॐ शुभावहायै नमः।
  97. ॐ श्रेष्ठायै नमः।
  98. ॐ दृष्टिमयीदेव्यै नमः।
  99. ॐ दृष्टिसंहारकारिण्यै नमः।
  100. ॐ शर्वाण्यै नमः।
  101. ॐ सर्वगायै नमः।
  102. ॐ सर्वायै नमः।
  103. ॐ सर्वमङ्गलकारिण्यै नमः।
  104. ॐ शिवायै नमः।
  105. ॐ शान्तायै नमः।
  106. ॐ शान्तिरूपायै नमः।
  107. ॐ मृडान्यै नमः।
  108. ॐ मदनातुरायै नमः।

॥ इति श्री छिन्नमस्तादेवि अष्टोत्तरशतनामावली ॥

Other Keywords:

Sri Chinnamasta Ashtottara Shatanamavali, Maa Chinnamasta 108 namavali, 108 naam Chinnamasta mahavidya, Chinnamasta Maa Mahavidya 108 namawali

Sri Chinnamasta Ashtottara Shatanama Stotram | श्री छिन्नमस्तादेवि अष्टोत्तरशतनाम स्तोत्रम्

Maa Chinnamasta

Maa Chinnamasta

 

Sri Chinnamasta Ashtottara Shatanama Stotram – श्री छिन्नमस्तादेवि अष्टोत्तरशतनाम स्तोत्रम्

 
Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। ध्यान ।।

प्रत्यालीढपदां सदैव दधतीं छिन्नं शिरः कर्त्रिकां
दिग्वस्त्रां स्वकबन्धशोणितसुधाधारां पिबन्तीं मुदा ।
नागाबद्धशिरोमणिं त्रिनयनां ह्रद्युत्पलालङ्कृतां
रत्यासक्तमनोभवोपरिदृढां ध्यायेज्जवासंनिभाम् ।।

ॐ अस्य श्रीछिन्नमस्ताष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिरनुष्टुप्छन्दः श्रीछिन्नमस्ता देवता मम सकलसिद्धि प्राप्तये जपे विनियोगः  ।

॥ श्री पार्वत्युवाच ॥

नाम्नां सहस्रं परमं छिन्नमस्ताप्रियं शुभम् ।
कथितं भवता शम्भो सद्यः शत्रुनिकृन्तनम् ॥ १ ॥

पुनः पृच्छाम्यहं देव कृपां कुरु ममोपरि ।
सहस्रनामपाठे च अशक्तो यः पुमान् भवेत् ॥ २ ॥

तेन किं पठ्यते नाथ तन्मे ब्रूहि कृपामय ।

॥ श्री सदाशिव उवाच ॥

अष्टोत्तरशतनाम्नां पठ्यते तेन सर्वदा ॥ ३ ॥
सहस्रनामपाठस्य फलं प्राप्नोति निश्चितम् ।

॥ स्तोत्र ॥

ॐ छिन्नमस्ता महाविद्या महाभीमा महोदरी ।
चण्डेश्वरी चण्डमाता चण्डमुण्डप्रभञ्जिनी ॥ ४ ॥

महाचण्डा चण्डरूपा चण्डिका चण्डखण्डिनी ।
क्रोधिनी क्रोधजननी क्रोधरूपा कुहूः कला ॥ ५ ॥

कोपातुरा कोपयुता कोपसंहारकारिणी ।
वज्रवैरोचनी वज्रा वज्रकल्पा च डाकिनी ॥ ६ ॥

डाकिनीकर्मनिरता डाकिनीकर्मपूजिता ।
डाकिनीसङ्गनिरता डाकिनीप्रेमपूरिता ॥ ७ ॥

खट्वाङ्गधारिणी खर्वा खड्गखप्परधारिणी ।
प्रेताशना प्रेतयुता प्रेतसङ्गविहारिणी ॥ ८ ॥

छिन्नमुण्डधरा छिन्नचण्डविद्या च चित्रिणी ।
घोररूपा घोरदृष्टिर्घोररावा घनोदरी ॥ ९ ॥

योगिनी योगनिरता जपयज्ञपरायणा ।
योनिचक्रमयी योनिर्योनिचक्रप्रवर्तिनी ॥ १० ॥

योनिमुद्रा योनिगम्या योनियन्त्रनिवासिनी ।
यन्त्ररूपा यन्त्रमयी यन्त्रेशी यन्त्रपूजिता ॥ ११ ॥

कीर्त्या कपर्दिनी काली कङ्काली कलकारिणी ।
आरक्ता रक्तनयना रक्तपानपरायणा ॥ १२ ॥

भवानी भूतिदा भूतिर्भूतिदात्री च भैरवी ।
भैरवाचारनिरता भूतभैरवसेविता ॥ १३ ॥

भीमा भीमेश्वरी देवी भीमनादपरायणा ।
भवाराध्या भवनुता भवसागरतारिणी ॥ १४ ॥

भद्रकाली भद्रतनुर्भद्ररूपा च भद्रिका ।
भद्ररूपा महाभद्रा सुभद्रा भद्रपालिनी ॥ १५ ॥

सुभव्या भव्यवदना सुमुखी सिद्धसेविता ।
सिद्धिदा सिद्धिनिवहा सिद्धा सिद्धनिषेविता ॥ १६ ॥

शुभदा शुभगा शुद्धा शुद्धसत्त्वा शुभावहा ।
श्रेष्ठा दृष्टिमयी देवी दृष्टिसंहारकारिणी ॥ १७ ॥

शर्वाणी सर्वगा सर्वा सर्वमङ्गलकारिणी ।
शिवा शान्ता शान्तिरूपा मृडानी मदनातुरा ॥ १८ ॥

इति ते कथितं देवी स्तोत्रं परमदुर्लभम् ।
गुह्याद्गुह्यतरं गोप्यं गोपनियं प्रयत्नतः ॥ १९ ॥

किमत्र बहुनोक्तेन त्वदग्रे प्राणवल्लभे ।
मारणं मोहनं देवि ह्युच्चाटनमतः परम् ॥ २० ॥

स्तम्भनादिककर्माणि ऋद्धयस्सिद्धयोऽपि च ।
त्रिकालपठनादस्य सर्वे सिद्ध्यन्त्यसंशयः ॥ २१ ॥

महोत्तमं स्तोत्रमिदं वरानने मयेरितं नित्यमनन्यबुद्धयः ।
पठन्ति ये भक्तियुता नरोत्तमा भवेन्न तेषां रिपुभिः पराजयः ॥ २२ ॥

॥ इति शाक्तप्रमोदे श्रीछिन्नमस्तादेव्यष्टोत्तरशतनाम स्तोत्रम् सम्पूर्णम् ॥

Other Keywords:

Maa Chinnamasta Ashtottara Stotra, Maa Chinnamasta Shatanama Stotram, goddess Chinnamasta,  Chinnamasta Mahavidya