श्री राहु ग्रह स्तोत्र | Sri Rahu Dev Stotram [Download Free PDF]

Rahu Dev

Rahu Dev

श्री राहु ग्रह स्तोत्र | Sri Rahu Dev Stotram

राहुः दानव मन्त्री च सिंहिका चित्त नन्दनः ।
अर्ध कायः सदा क्रोधी चन्द्र – आदित्य – विमर्दनः ।।

रौद्रः , रुद्र प्रियः दैत्यः स्वर् – भानुः – भानु भीतिदः ।
ग्रहराजः सुधा पायी , राकातिथ्य – अभिलाषुकः ।।

काल दृष्टिः काल रूपः श्री कण्ठ ह्रदय – आश्रयः ।
विधुन्तुदः , सैहिकेयः , घोर रूपः महाबलः ।।

ग्रहपीड़ा करः दंष्ट्री रक्त नेत्रः महोदरः ।
पंच विंशति नामानि स्मृत्वा राहुम् सदा नरः ।

यः पठेत् महतीम् पीड़ाम् तस्य नश्यति केवलम् ।
आरोग्यम् पुत्रम् , अतुलाम् , श्रियम् , धान्यम् , पशून् – तथा ।।

ददाति राहुः तस्तै यः पठते स्तोत्रम् – उतमम् ।
सततम् पठेत यः तु जीवेत् वर्षशतम् नरः ।।

॥ इति श्री राहु स्तोत्रम् ॥

Other Keywords:-

About Rahu, 108 naam stotra Rahu, Rahu dev, Rahu Grah, Nav Grah Stotram, Rahu dev mantra, most powerful Rahu Dev, Rahu in hindi, Rahu, Rahu path benefits