श्री बृहस्पति ग्रह स्तोत्र | Sri Brihaspati Dev Stotram [Download Free PDF]

Brihaspati Dev

श्री बृहस्पति स्तोत्र | Sri Brihaspati Stotram

गुरुः, बृहस्पतिः, जीवः,सुराचार्यः, विदाम्बरः।
वागीशः, धिषणः, दीर्घः, श्मश्रुः, पीताम्बरः युवा॥

सुधाद्रष्टिः, ग्रहाधीशः, ग्रहपीड़ा, अपहारकः।
दयाकरः सौम्य मूर्तिः, सुरार्च्यः, कुड्मल द्युतिः॥

लोकपूज्यः लोक गुरुः, नीतिज्ञः, नीति कारकः।
तारापतिः, च, आडि्गरसः, वेद विद्या पिता महः॥

भक्त्या, बृहस्पतिम्, स्मृत्वा, नामानि, एतानि यः पठेत्।
अरोगी, बलवान्, श्रीमान्, पुत्रवान्, सः भवेत् नरः॥

जीवेत्, वर्ष शतम्, मृर्त्य पापम्, नश्यति नश्यति॥
यः पूजयेत् गुरु दिने पीतगन्धा क्षतात्मजैः॥

पुष्प दीप उपहारश्चः च पूजयित्वा बृहस्पतिम्।
ब्राह्मणान् भोजयित्वा च ग्रह पीड़ा शान्तिः भवेत् गुरोः॥

॥ इति श्री बृहस्पति स्तोत्र॥

Other Keywords:-

About Brihaspati, 108 naam stotra Brihaspati, Brihaspati dev, Brihaspati Grah, Nav Grah Stotram, Brihaspati dev mantra, most powerful Brihaspati Dev, Brihaspati in hindi, Brihaspati, Brihaspati path benefits