Sri Saraswati Ashtottara Satanama Stotram – श्री सरस्वती 108 नाम स्तोत्रम्

Sarswati Devi

Sarswati Devi

Sri Saraswati Ashtottara Satanama Stotram – श्री सरस्वति अष्टोत्तर शतनाम स्तोत्रम्

।। ध्यान ।।

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमणि्डतकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निः शेषजाड्यापहा।।

।। स्तोत्र ।।

सरस्वती महाभद्रा महामाया वरप्रदा ।
श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रका॥ १ ॥

शिवानुजा पुस्तकभृत् ज्ञानमुद्रा रमा परा ।
कामरूपा महाविद्या महापातकनाशिनी ॥ २ ॥

महाश्रया मालिनी च महाभोगा महाभुजा ।
महाभागा महोत्साहा दिव्याङ्गा सुरवन्दिता ॥ ३ ॥

महाकाली महापाशा महाकारा महाङ्कुशा ।
पीता च विमला विश्वा विद्युन्माला च वैष्णवी ॥ ४ ॥

चन्द्रिका चन्द्रवदना चन्द्रलेखाविभूषिता ।
सावित्री सुरसा देवी दिव्यालङ्कारभूषिता ॥ ५ ॥

वाग्देवी वसुदा तीव्रा महाभद्रा महाबला ।
भोगदा भारती भामा गोविन्दा गोमती शिवा ॥ ६ ॥

जटिला विन्ध्यवासा च विन्ध्याचलविराजिता ।
चण्डिका वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना ॥ ७ ॥

सौदामिनी सुधामूर्तिः सुभद्रा सुरपूजिता ।
सुवासिनी सुनासा च विनिद्रा पद्मलोचना ॥ ८ ॥

विद्यारूपा विशालाक्षी ब्रह्मजाया महाफला ।
त्रयीमूर्ती त्रिकालज्ञा त्रिगुणा शास्त्ररूपिणी ॥ ९ ॥

शुम्भासुरप्रमथिनी शुभदा च स्वरात्मिका ।
रक्तबीजनिहन्त्री च चामुण्डा चाम्बिका तथा ॥ १० ॥

मुण्डकायप्रहरणा धूम्रलोचनमर्दना ।
सर्वदेवस्तुता सौम्या सुरासुरनमस्कृता ॥ ११ ॥

कालरात्रीः कलाधारा रूपसौभाग्यदायिनी ।
वाग्देवी च वरारोहा वाराही वारिजासना ॥ १२ ॥

चित्राम्बरा चित्रगन्धा चित्रमाल्यविभूषिता ।
कान्ता कामप्रदा वन्द्या विद्याधरसुपूजिता ॥ १३ ॥

श्वेतानना नीलभुजा चतुर्वर्गफलप्रदा ।
चतुराननसाम्राज्या रक्तमध्या निरञ्जना ॥ १४ ॥

हंसासना नीलजङ्घा ब्रह्मविष्णुशिवात्मिका ।
एवं सरस्वती देव्या नाम्नामष्टोत्तरं शतम् ॥ १५ ॥

।। इति श्रीसरस्वत्यष्टोत्तशतनामस्तोत्रम् सम्पूर्णम् ॥

Other Keywords:-

Saraswati Ashtottara Shatanama Stotra, Saraswati Ashtottara Shatanama Saraswati, lord Saraswati Ashtottara Shatanama stotra, sri Saraswati stotra, Stotra Saraswati god, shree Saraswati, lord sri Saraswati ashtottara shatanama stotram, Saraswati Stotram in hindi, Saraswati Ashtottara Shatnama Stotram in sanskrit, Download Sri Saraswati Ashtottara Shatanama Stotram in PDF, Sri Saraswati Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Saraswati, Free download shri Saraswati ashtottara shatanama stotra, Saraswati Devi Ashtottara Shatanama Stotram

Sri Annapurna Ashtottara Satanama Stotram – श्री अन्नपूर्णा 108 नाम स्तोत्र

Annapurna

Annapurna

Sri Annapurna Ashtottara Satanama Stotram – श्री अन्नपूर्णा अष्टोत्तरशतनाम स्तोत्रम्

॥ विनियोग ॥

अस्य श्री अन्नपूर्णाष्टोत्तर शतनामस्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप्छन्दः, श्री अन्नपूर्णेत्यधिदेवता, स्वधा बीजम् स्वाहा शक्तिः, ओं कीलकम् मम सर्वाभीष्टप्रसादसिद्ध्यर्थे जपे विनियोगः ।

॥ ध्यान ॥

सिन्दूराभां त्रिनेत्राममृतशशिकलां खेचरीं रक्तवस्त्रां पीनोत्तुङ्गस्तनाढ्यामभिनवविलसद्यौवनारम्भरम्याम्।
नानालङ्कारयुक्तां सरसिजनयनामिन्दुसंक्रान्तमूर्ति
देवीं पाशाङ्कुशाढ्यामभयवरकरामन्नपूर्णा नमामि।।

॥ स्तोत्र ॥

ॐ अन्नपूर्णा शिवा देवी भीमा पुष्टिः सरस्वती ।
सर्वज्ञा पार्वती दुर्गा शर्वाणी शिववल्लभा ॥ १ ॥

वेदविद्या महाविद्या विद्यादात्री विशारदा ।
कुमारी त्रिपुरा बाला लक्ष्मीश्श्रीर्भयहारिणी ॥ २ ॥

भवानी विष्णुजननी ब्रह्मादिजननी तथा ।
गणेशजननी शक्तिः कुमारजननी शुभा ॥ ३ ॥

भोगप्रदा भगवती भक्ताभीष्टप्रदायिनी ।
भवरोगहरा भव्या शुभ्रा परममङ्गला ॥ ४ ॥

भवानी चञ्चला गौरी चारुचन्द्रकलाधरा ।
विशालाक्षी विश्वमाता विश्ववन्द्या विलासिनी ॥ ५ ॥

आर्या कल्याणनिलया रुद्राणी कमलासना ।
शुभप्रदा शुभावर्ता वृत्तपीनपयोधरा ॥ ६ ॥

अम्बा संहारमथनी मृडानी सर्वमङ्गला ।
विष्णुसंसेविता सिद्धा ब्रह्माणी सुरसेविता ॥ ७ ॥

परमानन्ददा शान्तिः परमानन्दरूपिणी ।
परमानन्दजननी परानन्दप्रदायिनी ॥ ८ ॥

परोपकारनिरता परमा भक्तवत्सला ।
पूर्णचन्द्राभवदना पूर्णचन्द्रनिभांशुका ॥ ९ ॥

शुभलक्षणसम्पन्ना शुभानन्दगुणार्णवा ।
शुभसौभाग्यनिलया शुभदा च रतिप्रिया ॥ १० ॥

चण्डिका चण्डमथनी चण्डदर्पनिवारिणी ।
मार्तण्डनयना साध्वी चन्द्राग्निनयना सती ॥ ११ ॥

पुण्डरीकहरा पूर्णा पुण्यदा पुण्यरूपिणी ।
मायातीता श्रेष्ठमाया श्रेष्ठधर्मात्मवन्दिता ॥ १२ ॥

असृष्टिः सङ्गरहिता सृष्टिहेतुः कपर्दिनी ।
वृषारूढा शूलहस्ता स्थितिसंहारकारिणी ॥ १३ ॥

मन्दस्मिता स्कन्दमाता शुद्धचित्ता मुनिस्तुता ।
महाभगवती दक्षा दक्षाध्वरविनाशिनी ॥ १४ ॥

सर्वार्थदात्री सावित्री सदाशिवकुटुम्बिनी ।
नित्यसुन्दरसर्वाङ्गी सच्चिदानन्दलक्षणा ॥ १५ ॥

नाम्नामष्टोत्तरशतमम्बायाः पुण्यकारणम् ।
सर्वसौभाग्यसिद्ध्यर्थं जपनीयं प्रयत्नतः ॥ १६ ॥

एतानि दिव्यनामानि श्रुत्वा ध्यात्वा निरन्तरम् ।
स्तुत्वा देवीं च सततं सर्वान्कामानवाप्नुयात् ॥ १९ ॥

॥ इति श्रीशिवरहस्ये श्रीअन्नपूर्णाष्टोत्तर शतनामस्तोत्रम् सम्पूर्णम् ॥

Other Keywords:-

Annapurna Ashtottara Shatanama Stotra, Annapurna Ashtottara Shatanama Annapurna, lord Annapurna Ashtottara Shatanama stotra, sri Annapurna stotra, Stotra Annapurna god, shree Annapurna, lord sri Annapurna ashtottara shatanama stotram, Annapurna Stotram in hindi, Annapurna Ashtottara Shatnama Stotram in sanskrit, Download Sri Annapurna Ashtottara Shatanama Stotram in PDF, Sri Annapurna Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Annapurna, Free download shri Annapurna ashtottara shatanama stotra, Annapurna Devi Ashtottara Shatanama Stotram

Sri Radha 108 | Ashtottara Shatanama Stotram श्री राधा-अष्टोत्तरशतनामस्तोत्रम्

Radha Maa

Radha Maa

Sri Radha Ashtottara Shatanama stotram श्री राधा-अष्टोत्तरशतनामस्तोत्रम्

॥ध्यान॥

हेमाभां द्विभुजां वराभयकरां नीलाम्बरेणावृतां
श्यामक्रोडविलासिनीं भगवतीं सिन्दूरपुञ्जोज्ज्वलाम् ।
लोलाक्षीं नवयौवनां स्मितमुखीं बिम्बाधरां राधिकां
नित्यानन्दमयीं विलासनिलयां दिव्याङ्गभूषां भजे ॥

॥ स्तोत्र ॥
अथास्याः सम्प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
यस्य सङ्कीर्तनादेव श्रीकृष्णं वशयेद् ध्रुवम् ॥१॥

राधिका सुन्दरी गोपी कृष्णसङ्गमकारिणी ।
चञ्चलाक्षी कुरङ्गाक्षी गान्धर्वी वृषभानुजा ॥२॥

वीणापाणिः स्मितमुखी रक्ताशोकलतालया ।
गोवर्धनचरी गोपी गोपीवेषमनोहरा ॥३॥

चन्द्रावलीसपत्नी च दर्पणास्या कलावती ।
कृपावती सुप्रतीका तरुणी हृदयङ्गमा ॥४॥

कृष्णप्रिया कृष्णसखी विपरीतरतिप्रिया ।
प्रवीणा सुरतप्रीता चन्द्रास्या चारुविग्रहा ॥५॥

केकराक्षी हरेः कान्ता महालक्ष्मी सुकेलिनी ।
सङ्केतवटसंस्थाना कमनीया च कामिनी ॥६॥

वृषभानुसुता राधा किशोरी ललिता लता ।
विद्युद्वल्ली काञ्चनाभा कुमारी मुग्धवेशिनी ॥७॥

केशिनी केशवसखी नवनीतैकविक्रया ।
षोडशाब्दा कलापूर्णा जारिणी जारसङ्गिनी ॥८॥

हर्षिणी वर्षिणी वीरा धीरा धारा धरा धृतिः ।
यौवनस्था वनस्था च मधुरा मधुराकृतिः ॥९॥

वृषभानुपुरावासा मानलीलाविशारदा ।
दानलीला दानदात्री दण्डहस्ता भ्रुवोन्नता ॥१०॥

सुस्तनी मधुरास्या च बिम्बोष्ठी पञ्चमस्वरा ।
सङ्गीतकुशला सेव्या कृष्णवश्यत्वकारिणी ॥११॥

तारिणी हारिणी ह्रीला शीला लीला ललामिका ।
गोपाली दधिविक्रेत्री प्रौढा मुग्धा च मध्यका ॥१२॥

स्वाधीनपतिका चोक्ता खण्डिता याभिसारिका ।
रसिका रसिना रस्या रसशास्त्रैकशेवधिः ॥१३॥

पालिका लालिका लज्जा लालसा ललनामणिः ।
बहुरूपा सुरूपा च सुप्रसन्ना महामतिः ॥१४॥

मरालगमना मत्ता मन्त्रिणी मन्त्रनायिका ।
मन्त्रराजैकसंसेव्या मन्त्रराजैकसिद्धिदा ॥१५॥

अष्टादशाक्षरफला अष्टाक्षरनिषेविता ।
इत्येतद्राधिकादेव्या नाम्नामष्टोत्तरं शतम् ॥१६॥

कीर्तयेत्प्रातरुत्थाय कृष्णवश्यत्वसिद्धये ।
एकैकनामोच्चारेण वशीभवति केशवः ॥१७॥

॥ इत्यूर्ध्वाम्नाये श्रीराधाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Other Keywords:-

Radha Ashtottara Shatanama Stotra, Radha Ashtottara Shatanama Radha, lord Radha Ashtottara Shatanama stotra, sri Radha stotra, Stotra Radha god, shree Radha, lord sri Radha ashtottara shatanama stotram, Radha Stotram in hindi, Radha Ashtottara Shatnama Stotram in sanskrit, Download Sri Radha Ashtottara Shatanama Stotram in PDF, Sri Radha Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Radha, Free download shri Radha ashtottara shatanama stotra, Radha Devi Ashtottara Shatanama Stotram

Sri Ganga (108) Ashtottara Shatanam Stotram- श्री गंगा अष्टोत्तरशतनामस्तोत्रम्

ganga Mata

ganga Mata

Sri Ganga Ashtottara Shatanama Stotram-श्री गंगा अष्टोत्तरशतनामस्तोत्रम्

॥ ध्यान ॥

सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां करधृतकलशोद्यत्सोत्पलामत्यभीष्टाम्।
विधिहरिहररूपां सेन्दुकोटीरचूडां कलितसितदुकूलां जाह्नवीं तां नमामि॥

॥ स्तोत्र ॥

॥ श्री नारद उवाच ॥

गङ्गा नाम परं पुण्यं कथितं परमेश्वर।
नामानि कति शस्तानि गङ्गायाः प्रणिशंस मे॥१॥

॥ श्री महादेव उवाच ॥

नाम्नां सहस्त्रमध्ये तु नामाष्टशतमुत्तमम्।
जाह्नव्या मुनिशार्दूल तानि मे शृणु तत्त्वतः॥२॥

ॐ गङ्गा त्रिपथगा देवी शम्भुमौलिविहारिणी।
जाह्नवी पापहन्त्री च महापातकनाशिनी॥३॥

पतितोद्धारिणी स्त्रोतस्वती परमवेगिनी।
विष्णुपादाब्जसम्भूता विष्णुदेहकृतालया॥४॥

स्वर्गाब्धिनिलया साध्वी स्वर्णदी सुरनिम्नगा।
मन्दाकिनी महावेगा स्वर्णशृङ्गप्रभेदिनी॥५॥

देवपूज्यतमा दिव्या दिव्यस्थाननिवासिनी।
सुचारुनीररुचिरा महापर्वतभेदिनी॥६॥

भागीरथी भगवती महामोक्षप्रदायिनी।
सिन्धुसङ्गगता शुद्धा रसातलनिवासिनी॥७॥

महाभोगा भोगवती सुभगानन्ददायिनी।
महापापहरा पुण्या परमाह्लाददायिनी॥८॥

पार्वती शिवपत्नी च शिवशीर्षगतालया।
शम्भोर्जटामध्यगता निर्मला निर्मलानना॥९॥

महाकलुषहन्त्री च जह्नुपुत्री जगत्प्रिया।
त्रेलोक्यपावनी पूर्णा पूर्णब्रह्मस्वरूपिणी॥१०॥

जगत्पूज्यतमा चारुरूपिणी जगदम्बिका।
लोकानुग्रहकर्त्री च सर्वलोकदयापरा॥११॥

याम्यभीतिहरा तारा पारा संसारतारिणी।
ब्रह्माण्डभेदिनी ब्रह्मकमण्डलुकृतालया॥१२॥

सौभाग्यदायिनी पुंसां निर्वाणपददायिनी।
अचिन्त्यचरिता चारुरुचिरातिमनोहरा॥१३॥

मर्त्यस्था मृत्युभयहा स्वर्गमोक्षप्रदायिनी।
पापापहारिणी दूरचारिणी वीचिधारिणी॥१४॥

कारुण्यपूर्णा करुणामयी दुरितनाशिनी।
गिरिराजसुता गौरीभगिनी गिरिशप्रिया॥१५॥

मेनकागर्भसम्भूता मैनाकभगिनीप्रिया।
आद्या त्रिलोकजननी त्रैलोक्यपरिपालिनी॥१६॥

तीर्थश्रेष्ठतमा श्रेष्ठा सर्वतीर्थमयी शुभा।
चतुर्वेदमयी सर्वा पितृसंतृप्तिदायिनी॥१७॥

शिवदा शिवसायुज्यदायिनी शिववल्लभा।
तेजस्विनी त्रिनयना त्रिलोचनमनोरमा॥१८॥

सप्तधारा शतमुखी सगरान्वयतारिणी।
मुनिसेव्या मुनिसुता जह्नुजानुप्रभेदिनी॥१९॥

मकरस्था सर्वगता सर्वाशुभनिवारिणी।
सुदृश्या चाक्षुषीतृप्तिदायिनी मकरालया॥२०॥

सदानन्दमयी नित्यानन्ददा नगपूजिता।
सर्वदेवाधिदेवैश्च परिपूज्यपदाम्बुजा॥२१॥

एतानि मुनिशार्दूल नामानि कथितानि ते।
शस्तानि जाह्नवीदेव्याः सर्वपापहराणि च॥२२॥

य इदं पठते भक्त्या प्रातरुत्थाय नारद।
गङ्गायाः परमं पुण्यं नामाष्टशतमेव हि॥२३॥

तस्य पापानि नश्यन्ति ब्रह्महत्यादिकान्यपि।
आरोग्यमतुलं सौख्यं लभते नात्र संशयः॥२४॥

यत्र कुत्रापि संस्नायात्पठेत्स्तोत्रमनुत्तमम्।
तत्रैव गङ्गास्नानस्य फलं प्राप्नोति निश्चितम्॥२५॥

प्रत्यहं प्रपठेदेतद् गङ्गानामशताष्टकम्।
सोऽन्ते गङ्गामनुप्राप्य प्रयाति परमं पदम्॥२६॥

गङ्गायां स्नानसमये यः पठेद्भक्त्तिसंयुतः।
सोऽश्वमेधसहस्त्राणां फलमाप्नोति मानवः॥२७॥

गवामयुतदानस्य यत्फलं समुदीरितम्।
तत्फलं समवाप्नोति पञ्चम्यां प्रपठन्नरः॥२८॥

कार्तिक्यां पौर्णमास्यां तु स्नात्वा सागरसङ्गमे।
यः पठेत्स महेशत्वं याति सत्यं न संशयः॥२९॥

॥ इति श्रीमहाभागवते महापुराणे श्री गंगाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥

Sri Ganga (108) Ashtottara Shatanamavali – श्री गंगा  अष्टोत्तरशतनामावली

Other Keywords:-

lord Jahnavi, lord Gange, lord Shubhra, lord Sapteshwari, lord Nikita, lord Bhagirathi, lord Alaknanda | lord Vishnupadi | Ganga Ashtottara Shatanama Stotra, Ganga Ashtottara Shatanama Ganga, lord Ganga Ashtottara Shatanama stotra, sri Ganga stotra, Stotra Ganga god, shree Ganga, lord sri Ganga ashtottara shatanama stotram, Ganga Stotram in hindi, Ganga Ashtottara Shatnama Stotram in sanskrit, Download Sri Ganga Ashtottara Shatanama Stotram in PDF, Sri Ganga Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Ganga, Free download shri Ganga ashtottara shatanama stotra, Ganga Devi Ashtottara Shatanama Stotram