Sri Annapurna Ashtottara Satanama Stotram – श्री अन्नपूर्णा 108 नाम स्तोत्र

Annapurna

Sri Annapurna Ashtottara Satanama Stotram – श्री अन्नपूर्णा अष्टोत्तरशतनाम स्तोत्रम्

॥ विनियोग ॥

अस्य श्री अन्नपूर्णाष्टोत्तर शतनामस्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप्छन्दः, श्री अन्नपूर्णेत्यधिदेवता, स्वधा बीजम् स्वाहा शक्तिः, ओं कीलकम् मम सर्वाभीष्टप्रसादसिद्ध्यर्थे जपे विनियोगः ।

॥ ध्यान ॥

सिन्दूराभां त्रिनेत्राममृतशशिकलां खेचरीं रक्तवस्त्रां पीनोत्तुङ्गस्तनाढ्यामभिनवविलसद्यौवनारम्भरम्याम्।
नानालङ्कारयुक्तां सरसिजनयनामिन्दुसंक्रान्तमूर्ति
देवीं पाशाङ्कुशाढ्यामभयवरकरामन्नपूर्णा नमामि।।

॥ स्तोत्र ॥

ॐ अन्नपूर्णा शिवा देवी भीमा पुष्टिः सरस्वती ।
सर्वज्ञा पार्वती दुर्गा शर्वाणी शिववल्लभा ॥ १ ॥

वेदविद्या महाविद्या विद्यादात्री विशारदा ।
कुमारी त्रिपुरा बाला लक्ष्मीश्श्रीर्भयहारिणी ॥ २ ॥

भवानी विष्णुजननी ब्रह्मादिजननी तथा ।
गणेशजननी शक्तिः कुमारजननी शुभा ॥ ३ ॥

भोगप्रदा भगवती भक्ताभीष्टप्रदायिनी ।
भवरोगहरा भव्या शुभ्रा परममङ्गला ॥ ४ ॥

भवानी चञ्चला गौरी चारुचन्द्रकलाधरा ।
विशालाक्षी विश्वमाता विश्ववन्द्या विलासिनी ॥ ५ ॥

आर्या कल्याणनिलया रुद्राणी कमलासना ।
शुभप्रदा शुभावर्ता वृत्तपीनपयोधरा ॥ ६ ॥

अम्बा संहारमथनी मृडानी सर्वमङ्गला ।
विष्णुसंसेविता सिद्धा ब्रह्माणी सुरसेविता ॥ ७ ॥

परमानन्ददा शान्तिः परमानन्दरूपिणी ।
परमानन्दजननी परानन्दप्रदायिनी ॥ ८ ॥

परोपकारनिरता परमा भक्तवत्सला ।
पूर्णचन्द्राभवदना पूर्णचन्द्रनिभांशुका ॥ ९ ॥

शुभलक्षणसम्पन्ना शुभानन्दगुणार्णवा ।
शुभसौभाग्यनिलया शुभदा च रतिप्रिया ॥ १० ॥

चण्डिका चण्डमथनी चण्डदर्पनिवारिणी ।
मार्तण्डनयना साध्वी चन्द्राग्निनयना सती ॥ ११ ॥

पुण्डरीकहरा पूर्णा पुण्यदा पुण्यरूपिणी ।
मायातीता श्रेष्ठमाया श्रेष्ठधर्मात्मवन्दिता ॥ १२ ॥

असृष्टिः सङ्गरहिता सृष्टिहेतुः कपर्दिनी ।
वृषारूढा शूलहस्ता स्थितिसंहारकारिणी ॥ १३ ॥

मन्दस्मिता स्कन्दमाता शुद्धचित्ता मुनिस्तुता ।
महाभगवती दक्षा दक्षाध्वरविनाशिनी ॥ १४ ॥

सर्वार्थदात्री सावित्री सदाशिवकुटुम्बिनी ।
नित्यसुन्दरसर्वाङ्गी सच्चिदानन्दलक्षणा ॥ १५ ॥

नाम्नामष्टोत्तरशतमम्बायाः पुण्यकारणम् ।
सर्वसौभाग्यसिद्ध्यर्थं जपनीयं प्रयत्नतः ॥ १६ ॥

एतानि दिव्यनामानि श्रुत्वा ध्यात्वा निरन्तरम् ।
स्तुत्वा देवीं च सततं सर्वान्कामानवाप्नुयात् ॥ १९ ॥

॥ इति श्रीशिवरहस्ये श्रीअन्नपूर्णाष्टोत्तर शतनामस्तोत्रम् सम्पूर्णम् ॥

Other Keywords:-

Annapurna Ashtottara Shatanama Stotra, Annapurna Ashtottara Shatanama Annapurna, lord Annapurna Ashtottara Shatanama stotra, sri Annapurna stotra, Stotra Annapurna god, shree Annapurna, lord sri Annapurna ashtottara shatanama stotram, Annapurna Stotram in hindi, Annapurna Ashtottara Shatnama Stotram in sanskrit, Download Sri Annapurna Ashtottara Shatanama Stotram in PDF, Sri Annapurna Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Annapurna, Free download shri Annapurna ashtottara shatanama stotra, Annapurna Devi Ashtottara Shatanama Stotram