श्री शुक्र ग्रह स्तोत्र | Sri Shukra Dev Stotram [Download Free PDF]

Shukar Dev

श्री शुक्र स्तोत्र | Sri Shukra Stotram

नमस्ते , भार्गव श्रेष्ठ , दैत्य – दानव – पूजितः । वृष्टि रोध प्रंकत्रे , च , वृष्टि कत्रे , नमो नमः ।।

देवयानि , पितः तुभ्यम् , वेद वेदांग पारग ।
परेण , तपसा शुद्धः , शंकरः , लोक सुन्दरः ।।

प्राप्तः , विद्याम् जीवन आख्याम् , तस्मै , शुक्रात्मने नमः ।
नमः तस्मै भगवते भृगु पुत्राय् वेधसे ।।

तारा मण्डल मध्यथ , स्व भासा – सित् अम्बर ।
यस्य उदये , जगत् – सर्वम् , मंगल – अर्ह , भवेत् – इह ।।

अस्तम् , यः – ते , हि – अरिष्टम् , स्यात् – तस्मै , मंगल रूपिणे ।
त्रिपुरा – वासिनः , दैत्यान् , शिव – बाण – प्रपीड़ितान् ।।

विद्यया , अजीवयः , शुक्रः , नमस्ते , भृगु नन्दन ।
ययाति , गुरवे , तुभ्यम् , नमस्ते , कवि , नन्दन ।।

बलि राज्य प्रदः जीवः , तस्मै , जीवात्मने , नमः ।
भार्गवाय , नमः , तुभ्यम् , पूर्व गीर्वाण वन्दितः ।।

जीव पुत्राय् यः , विद्याम् , प्रादात् तस्मै , नमः , नमः ।
नमः शुक्राय काव्याय् , भृगुपुत्राय् धीमहि ।।

नमः , कारण रूपाय् , नमस्ते , कारणात्मने ।
स्तव राजम् इमम् , पुण्यम् , भार्गवस्य , महात्मनः ।।

यः पठेत् , श्रृणुयात् , वा , अपि , लभते , वान्छितम् , फलम् ।
पुत्रकामः , लभेत् , पुत्रान् , श्रीकामः , लभते श्रियम् ।।

राज्य कामः लभेत् , राज्यम् , स्त्री कामः , स्त्रियम् उत्तमाम् ।
भृगुवारे प्रयत्नेन पठितव्यम् समाहितैः ।।

अन्य वारे तु होरायाम् पूजयेत् भृगुनन्दनम् ।
रोगार्तः , मुच्यते रोगात् , भयार्तः , मुच्यते भयात् ।।

यत् – यत् प्रार्थयते , जन्तुः तत् – तत् प्राप्नोति सर्वदा ।
प्रातः काले प्रकर्तव्या भृगु पूजा प्रयत्नतः सर्वदा ।।

सर्व पाप विनिर्मुक्तः प्राप्नुयात् शिव सन्निधम् ।।

॥ इति श्री शुक्र स्तोत्र ॥

Other Keywords:-

About Shukra, 108 naam stotra Shukra, Shukra dev, Shukra Grah, Nav Grah Stotram, Shukra dev mantra, most powerful Shukra Dev, Shukra in hindi, Shukra, Shukara path benefits