Sri Bhuvaneshwari Ashtottara Shatanamavali | श्री भुवनेश्वरी अष्टोत्तरशतनामवली

Maa Bhuvaneshwari

Maa Bhuvaneshwari

 

Sri Bhuvaneshwari Ashtottara Shatanamavali – श्री भुवनेश्वरी अष्टोत्तरशतनामवली

 
Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List
  1. ॐ महामायायै नमः।
  2. ॐ महाविद्यायै नमः।
  3. ॐ महायोगायै नमः।
  4. ॐ महोत्कटायै नमः।
  5. ॐ माहेश्वर्यै नमः।
  6. ॐ कुमार्यै नमः।
  7. ॐ ब्रह्माण्यै नमः।
  8. ॐ ब्रह्मरूपिण्यै नमः।
  9. ॐ वागीश्वर्यै नमः।
  10. ॐ योगरूपायै नमः।
  11. ॐ योगिन्यै नमः।
  12. ॐ कोटिसेवितायै नमः।
  13. ॐ जयायै नमः।
  14. ॐ विजयायै नमः।
  15. ॐ कौमार्यै नमः।
  16. ॐ सर्वमङ्गलायै नमः।
  17. ॐ पिङ्गलायै नमः।
  18. ॐ विलास्यै नमः।
  19. ॐ ज्वालिन्यै नमः।
  20. ॐ ज्वालरूपिण्यै नमः।
  21. ॐ ईश्वर्यै नमः।
  22. ॐ क्रूरसंहार्यै नमः।
  23. ॐ कुलमार्गप्रदायिन्यै नमः।
  24. ॐ वैष्णव्यै नमः।
  25. ॐ सुभगाकार्यै नमः।
  26. ॐ सुकुल्यायै नमः।
  27. ॐ कुलपूजितायै नमः।
  28. ॐ वामाङ्गायै नमः।
  29. ॐ वामचारायै नमः।
  30. ॐ वामदेवप्रियायै नमः।
  31. ॐ डाकिन्यै नमः।
  32. ॐ योगिनीरूपायै नमः।
  33. ॐ भूतेश्यै नमः।
  34. ॐ भूतनायिकायै नमः।
  35. ॐ पद्मावत्यै नमः।
  36. ॐ पद्मनेत्रायै नमः।
  37. ॐ प्रबुद्धायै नमः।
  38. ॐ सरस्वत्यै नमः।
  39. ॐ भूचर्यै नमः।
  40. ॐ खेचर्यै नमः।
  41. ॐ मायायै नमः।
  42. ॐ मातङ्ग्यै नमः।
  43. ॐ भुवनेश्वर्यै नमः।
  44. ॐ कान्तायै नमः।
  45. ॐ पतिव्रतायै नमः।
  46. ॐ साक्ष्यै नमः।
  47. ॐ सुचक्षवे नमः।
  48. ॐ कुण्डवासिन्यै नमः।
  49. ॐ उमायै नमः।
  50. ॐ कुमार्यै नमः।
  51. ॐ लोकेश्यै नमः।
  52. ॐ सुकेश्यै नमः।
  53. ॐ पद्मरागिण्यै नमः।
  54. ॐ इन्द्राण्यै नमः।
  55. ॐ ब्रह्मचण्डाल्यै नमः।
  56. ॐ चण्डिकायै नमः।
  57. ॐ वायुवल्लभायै नमः।
  58. ॐ सर्वधातुमयीमूर्त्यै नमः।
  59. ॐ जलरूपायै नमः।
  60. ॐ जलोदर्यै नमः।
  61. ॐ आकाश्यै नमः।
  62. ॐ रणगायै नमः।
  63. ॐ नृकपालविभूषणायै नमः।
  64. ॐ नर्मदायै नमः।
  65. ॐ मोक्षदायै नमः।
  66. ॐ कामधर्मार्थदायिन्यै नमः।
  67. ॐ गायत्र्यै नमः।
  68. ॐ सावित्र्यै नमः।
  69. ॐ त्रिसन्ध्यायै नमः।
  70. ॐ तीर्थगामिन्यै नमः।
  71. ॐ अष्टम्यै नमः।
  72. ॐ नवम्यै नमः।
  73. ॐ दशम्यै नमः।
  74. ॐ एकादश्यै नमः।
  75. ॐ पौर्णमास्यै नमः।
  76. ॐ कुहूरूपायै नमः।
  77. ॐ तिथिमूर्तिस्वरूपिण्यै नमः।
  78. ॐ सुरारिनाशकार्यै नमः।
  79. ॐ उग्ररूपायै नमः।
  80. ॐ वत्सलायै नमः।
  81. ॐ अनलायै नमः।
  82. ॐ अर्धमात्रायै नमः।
  83. ॐ अरुणायै नमः।
  84. ॐ पीतलोचनायै नमः।
  85. ॐ लज्जायै नमः।
  86. ॐ सरस्वत्यै नमः।
  87. ॐ विद्यायै नमः।
  88. ॐ भवान्यै नमः।
  89. ॐ पापनाशिन्यै नमः।
  90. ॐ नागपाशधरायै नमः।
  91. ॐ मूर्त्यै नमः।
  92. ॐ अगाधायै नमः।
  93. ॐ धृतकुण्डलायै नमः।
  94. ॐ क्षतरूप्यै नमः।
  95. ॐ क्षयकर्यै नमः।
  96. ॐ तेजस्विन्यै नमः।
  97. ॐ शुचिस्मितायै नमः।
  98. ॐ अव्यक्तायै नमः।
  99. ॐ व्यक्तलोकायै नमः।
  100. ॐ शम्भुरूपायै नमः।
  101. ॐ मनस्विन्यै नमः।
  102. ॐ मातङ्ग्यै नमः।
  103. ॐ मत्तमातङ्ग्यै नमः।
  104. ॐ महादेवप्रियायै नमः।
  105. ॐ दैत्यहन्त्र्यै नमः।
  106. ॐ वाराह्यै नमः।
  107. ॐ सर्वशास्त्रमय्यै नमः।
  108. ॐ शुभायै नमः।

॥ इति श्री भुवनेश्वरी अष्टोत्तरशतनामवली ॥

Other Keywords:

Bhuvaneshwari Ashtottara Shatanamavali, Maa Bhuvaneshwari 108 namavali, goddess maa Bhuvaneshwari, 108 name maa Bhuvaneshwari Mahavidya,

Sri Tripura Bhairavi Ashtottara Shatanamavali | श्री त्रिपुरभैरवी अष्टोत्तरशतनामावली

Maa Tripura Bhairavi

Maa Tripura Bhairavi

 

Sri Tripura Bhairavi Ashtottara Shatanamavali – श्री त्रिपुरभैरवी अष्टोत्तरशतनामावली

 

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List
  1. ॐ भैरव्यै नमः।
  2. ॐ भैरवाराध्यायै नमः।
  3. ॐ भूतिदायै नमः।
  4. ॐ भूतभावनायै नमः।
  5. ॐ आर्यायै नमः।
  6. ॐ ब्राह्म्यै नमः।
  7. ॐ कामधेनवे नमः।
  8. ॐ सर्वसम्पत्प्रदायिन्यै नमः।
  9. ॐ त्रैलोक्यवन्दितदेव्यै नमः।
  10. ॐ देव्यै नमः।
  11. ॐ महिषासुरमर्दिन्यै नमः।
  12. ॐ मोहघ्न्यै नमः।
  13. ॐ मालत्यै नमः।
  14. ॐ मालायै नमः।
  15. ॐ महापातकनाशिन्यै नमः।
  16. ॐ क्रोधिन्यै नमः।
  17. ॐ क्रोधनिलयायै नमः।
  18. ॐ क्रोधरक्तेक्षणायै नमः।
  19. ॐ कुह्वे नमः।
  20. ॐ त्रिपुरायै नमः।
  21. ॐ त्रिपुराधारायै नमः।
  22. ॐ त्रिनेत्रायै नमः।
  23. ॐ भीमभैरव्यै नमः।
  24. ॐ देवक्यै नमः।
  25. ॐ देवमात्रे नमः।
  26. ॐ देवदुष्टविनाशिन्यै नमः।
  27. ॐ दामोदरप्रियायै नमः।
  28. ॐ दीर्घायै नमः।
  29. ॐ दुर्गायै नमः।
  30. ॐ दुर्गतिनाशिन्यै नमः।
  31. ॐ लम्बोदर्यै नमः।
  32. ॐ लम्बकर्णायै नमः।
  33. ॐ प्रलम्बितपयोधरायै नमः।
  34. ॐ प्रत्यङ्गिरायै नमः।
  35. ॐ प्रतिपदायै नमः।
  36. ॐ प्रणतक्लेशनाशिन्यै नमः।
  37. ॐ प्रभावत्यै नमः।
  38. ॐ गुणवत्यै नमः।
  39. ॐ गणमात्रे नमः।
  40. ॐ गुह्येश्वर्यै नमः।
  41. ॐ क्षीराब्धितनयायै नमः।
  42. ॐ क्षेम्यायै नमः।
  43. ॐ जगत्त्राणविधायिन्यै नमः।
  44. ॐ महामार्यै नमः।
  45. ॐ महामोहायै नमः।
  46. ॐ महाक्रोधायै नमः।
  47. ॐ महानद्यै नमः।
  48. ॐ महापातकसंहर्त्र्यै नमः।
  49. ॐ महामोहप्रदायिन्यै नमः।
  50. ॐ विकरालायै नमः।
  51. ॐ महाकालायै नमः।
  52. ॐ कालरूपायै नमः।
  53. ॐ कलावत्यै नमः।
  54. ॐ कपालखट्वाङ्गधरायै नमः।
  55. ॐ खड्गखर्परधारिण्यै नमः।
  56. ॐ कुमार्यै नमः।
  57. ॐ कुङ्कुमप्रीतायै नमः।
  58. ॐ कुङ्कुमारुणरञ्जितायै नमः।
  59. ॐ कौमोदक्यै नमः।
  60. ॐ कुमुदिन्यै नमः।
  61. ॐ कीर्त्यायै नमः।
  62. ॐ कीर्तिप्रदायिन्यै नमः।
  63. ॐ नवीनायै नमः।
  64. ॐ नीरदायै नमः।
  65. ॐ नित्यायै नमः।
  66. ॐ नन्दिकेश्वरपालिन्यै नमः।
  67. ॐ घर्घरायै नमः।
  68. ॐ घर्घरारावायै नमः।
  69. ॐ घोरायै नमः।
  70. ॐ घोरस्वरूपिण्यै नमः।
  71. ॐ कलिघ्न्यै नमः।
  72. ॐ कलिधर्मघ्न्यै नमः।
  73. ॐ कलिकौतुकनाशिन्यै नमः।
  74. ॐ किशोर्यै नमः।
  75. ॐ केशवप्रीतायै नमः।
  76. ॐ क्लेशसङ्घनिवारिण्यै नमः।
  77. ॐ महोन्मत्तायै नमः।
  78. ॐ महामत्तायै नमः।
  79. ॐ महाविद्यायै नमः।
  80. ॐ महीमय्यै नमः।
  81. ॐ महायज्ञायै नमः।
  82. ॐ महावाण्यै नमः।
  83. ॐ महामन्दरधारिण्यै नमः।
  84. ॐ मोक्षदायै नमः।
  85. ॐ मोहदायै नमः।
  86. ॐ मोहायै नमः।
  87. ॐ भुक्तिमुक्तिप्रदायिन्यै नमः।
  88. ॐ अट्टाट्टहासनिरतायै नमः।
  89. ॐ क्वणन्नूपुरधारिण्यै नमः।
  90. ॐ दीर्घदम्ष्ट्रायै नमः।
  91. ॐ दीर्घमुख्यै नमः।
  92. ॐ दीर्घघोणायै नमः।
  93. ॐ दीर्घिकायै नमः।
  94. ॐ दनुजान्तकर्यै नमः।
  95. ॐ दुष्टायै नमः।
  96. ॐ दुःखदारिद्र्यभञ्जिन्यै नमः।
  97. ॐ दुराचारायै नमः।
  98. ॐ दोषघ्न्यै नमः।
  99. ॐ दमपत्न्यै नमः।
  100. ॐ दयापरायै नमः।
  101. ॐ मनोभवायै नमः।
  102. ॐ मनुमय्यै नमः।
  103. ॐ मनुवंशप्रवर्धिन्यै नमः।
  104. ॐ श्यामायै नमः।
  105. ॐ श्यामतनवे नमः।
  106. ॐ शोभायै नमः।
  107. ॐ सौम्यायै नमः।
  108. ॐ शम्भुविलासिन्यै नमः।

॥ इति श्री त्रिपुरभैरवी अष्टोत्तरशतनामावली ॥

Other Keywords:

Maa Tripura Bhairavi Ashtottara Shatanamavali, Maa Tripura Bhairavi  108 namavali, goddess maa Tripura Bhairavi, 108 name maa Tripura Bhairavi Mahavidya

Sri Kali Ashtottara Shatanamavali | श्री काली अष्टोत्तरशतनामावली

Maa Kali

Maa Kali

 

Sri Kali Ashtottara Shatanamavali – श्री काली अष्टोत्तरशतनामावली

 

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List
  1. ॐ काल्यै नमः।
  2. ॐ कपालिन्यै नमः।
  3. ॐ कान्तायै नमः।
  4. ॐ कामदायै नमः।
  5. ॐ कामसुन्दर्यै नमः।
  6. ॐ कालरात्र्यै नमः।
  7. ॐ कालिकायै नमः।
  8. ॐ कालभैरवपूजितायै नमः।
  9. ॐ कुरुकुल्लायै नमः।
  10. ॐ कामिन्यै नमः।
  11. ॐ कमनीयस्वभाविन्यै नमः।
  12. ॐ कुलीनायै नमः।
  13. ॐ कुलकर्त्र्यै नमः।
  14. ॐ कुलवर्त्मप्रकाशिन्यै नमः।
  15. ॐ कस्तूरीरसनीलायै नमः।
  16. ॐ काम्यायै नमः।
  17. ॐ कामस्वरूपिण्यै नमः।
  18. ॐ ककारवर्णनिलयायै नमः।
  19. ॐ कामधेनवे नमः।
  20. ॐ करालिकायै नमः।
  21. ॐ कुलकान्तायै नमः।
  22. ॐ करालास्यायै नमः।
  23. ॐ कामार्तायै नमः।
  24. ॐ कलावत्यै नमः।
  25. ॐ कृशोदर्यै नमः।
  26. ॐ कामाख्यायै नमः।
  27. ॐ कौमार्यै नमः।
  28. ॐ कुलपालिन्यै नमः।
  29. ॐ कुलजायै नमः।
  30. ॐ कुलकन्यायै नमः।
  31. ॐ कुलहायै नमः।
  32. ॐ कुलपूजितायै नमः।
  33. ॐ कामेश्वर्यै नमः।
  34. ॐ कामकान्तायै नमः।
  35. ॐ कुञ्जरेश्वरगामिन्यै नमः।
  36. ॐ कामदात्र्यै नमः।
  37. ॐ कामहर्त्र्यै नमः।
  38. ॐ कृष्णायै नमः।
  39. ॐ कपर्दिन्यै नमः।
  40. ॐ कुमुदायै नमः।
  41. ॐ कृष्णदेहायै नमः।
  42. ॐ कालिन्द्यै नमः।
  43. ॐ कुलपूजितायै नमः।
  44. ॐ काश्यप्यै नमः।
  45. ॐ कृष्णमात्रे नमः।
  46. ॐ कुलिशाङ्ग्यै नमः।
  47. ॐ कलायै नमः।
  48. ॐ क्रींरूपायै नमः।
  49. ॐ कुलगम्यायै नमः।
  50. ॐ कमलायै नमः।
  51. ॐ कृष्णपूजितायै नमः।
  52. ॐ कृशाङ्ग्यै नमः।
  53. ॐ किन्नर्यै नमः।
  54. ॐ कर्त्र्यै नमः।
  55. ॐ कलकण्ठ्यै नमः।
  56. ॐ कार्तिक्यै नमः।
  57. ॐ कम्बुकण्ठ्यै नमः।
  58. ॐ कौलिन्यै नमः।
  59. ॐ कुमुदायै नमः।
  60. ॐ कामजीविन्यै नमः।
  61. ॐ कुलस्त्रियै नमः।
  62. ॐ कीर्तिकायै नमः।
  63. ॐ कृत्यायै नमः।
  64. ॐ कीर्त्यै नमः।
  65. ॐ कुलपालिकायै नमः।
  66. ॐ कामदेवकलायै नमः।
  67. ॐ कल्पलतायै नमः।
  68. ॐ कामाङ्गवर्धिन्यै नमः।
  69. ॐ कुन्तायै नमः।
  70. ॐ कुमुदप्रीतायै नमः।
  71. ॐ कदम्बकुसुमोत्सुकायै नमः।
  72. ॐ कादम्बिन्यै नमः।
  73. ॐ कमलिन्यै नमः।
  74. ॐ कृष्णानन्दप्रदायिन्यै नमः।
  75. ॐ कुमारीपूजनरतायै नमः।
  76. ॐ कुमारीगणशोभितायै नमः।
  77. ॐ कुमारीरञ्जनरतायै नमः।
  78. ॐ कुमारीव्रतधारिण्यै नमः।
  79. ॐ कङ्काल्यै नमः।
  80. ॐ कमनीयायै नमः।
  81. ॐ कामशास्त्रविशारदायै नमः।
  82. ॐ कपालखट्वाङ्गधरायै नमः।
  83. ॐ कालभैरवरूपिण्यै नमः।
  84. ॐ कोटर्यै नमः।
  85. ॐ कोटराक्ष्यै नमः।
  86. ॐ काशीवासिन्यै नमः।
  87. ॐ कैलासवासिन्यै नमः।
  88. ॐ कात्यायन्यै नमः।
  89. ॐ कार्यकर्यै नमः।
  90. ॐ काव्यशास्त्रप्रमोदिन्यै नमः।
  91. ॐ कामाकर्षणरूपायै नमः।
  92. ॐ कामपीठनिवासिन्यै नमः।
  93. ॐ कङ्किन्यै नमः।
  94. ॐ काकिन्यै नमः।
  95. ॐ क्रीडायै नमः।
  96. ॐ कुत्सितायै नमः।
  97. ॐ कलहप्रियायै नमः।
  98. ॐ कुण्डगोलोद्भवप्राणायै नमः।
  99. ॐ कौशिक्यै नमः।
  100. ॐ कीर्तिवर्धिन्यै नमः।
  101. ॐ कुम्भस्तन्यै नमः।
  102. ॐ कटाक्षायै नमः।
  103. ॐ काव्यायै नमः।
  104. ॐ कोकनदप्रियायै नमः।
  105. ॐ कान्तारवासिन्यै नमः।
  106. ॐ कान्त्यै नमः।
  107. ॐ कठिनायै नमः।
  108. ॐ कृष्णवल्लभायै नमः।

॥ इति श्री काली अष्टोत्तरशतनामावली ॥

Other Keywords:

Maa Kali Ashtottara Shatanamavali, Maa Kali 108 namavali, goddess maa Kali, 108 name maa Kali Mahavidya

Sri Shodashi Ashtottara Shatanamavali | श्री षोडशी अष्टोत्तरशतनामावली

Maa Shodashi

Maa Shodashi

Sri Shodashi Ashtottara Shatanamavali – श्री षोडशी अष्टोत्तरशतनामावली

Click Here For Download PDF
 नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List
  1. ॐ त्रिपुरायै नमः।
  2. ॐ षोडश्यै नमः।
  3. ॐ मात्रे नमः।
  4. ॐ त्र्यक्षरायै नमः।
  5. ॐ त्रितयायै नमः।
  6. ॐ त्रय्यै नमः।
  7. ॐ सुन्दर्यै नमः।
  8. ॐ सुमुख्यै नमः।
  9. ॐ सेव्यायै नमः।
  10. ॐ सामवेदपरायणायै नमः।
  11. ॐ शारदायै नमः।
  12. ॐ शब्दनिलयायै नमः।
  13. ॐ सागरायै नमः।
  14. ॐ सरिदम्बरायै नमः।
  15. ॐ शुद्धायै नमः।
  16. ॐ शुद्धतनवे नमः।
  17. ॐ साध्व्यै नमः।
  18. ॐ शिवध्यानपरायणायै नमः।
  19. ॐ स्वामिन्यै नमः।
  20. ॐ शम्भुवनितायै नमः।
  21. ॐ शाम्भव्यै नमः।
  22. ॐ सरस्वत्यै नमः।
  23. ॐ समुद्रमथिन्यै नमः।
  24. ॐ शीघ्रगामिन्यै नमः।
  25. ॐ शीघ्रसिद्धिदायै नमः।
  26. ॐ साधुसेव्यायै नमः।
  27. ॐ साधुगम्यायै नमः।
  28. ॐ साधुसन्तुष्टमानसायै नमः।
  29. ॐ खट्वाङ्गधारिण्यै नमः।
  30. ॐ खर्वायै नमः।
  31. ॐ खड्गखर्परधारिण्यै नमः।
  32. ॐ षड्वर्गभावरहितायै नमः।
  33. ॐ षड्वर्गपरिचारिकायै नमः।
  34. ॐ षड्वर्गायै नमः।
  35. ॐ षडङ्गायै नमः।
  36. ॐ षोढायै नमः।
  37. ॐ षोडशवार्षिक्यै नमः।
  38. ॐ क्रतुरूपायै नमः।
  39. ॐ क्रतुमत्यै नमः।
  40. ॐ ऋभुक्षक्रतुमण्डितायै नमः।
  41. ॐ कवर्गादिपवर्गान्तायै नमः।
  42. ॐ अन्तःस्थायै नमः।
  43. ॐ अनन्तरूपिण्यै नमः।
  44. ॐ अकाराकाररहितायै नमः।
  45. ॐ कालमृत्युजरापहायै नमः।
  46. ॐ तन्व्यै नमः।
  47. ॐ तत्त्वेश्वर्यै नमः।
  48. ॐ तारायै नमः।
  49. ॐ त्रिवर्षायै नमः।
  50. ॐ ज्ञानरूपिण्यै नमः।
  51. ॐ काल्यै नमः।
  52. ॐ कराल्यै नमः।
  53. ॐ कामेश्यै नमः।
  54. ॐ छायायै नमः।
  55. ॐ संज्ञायै नमः।
  56. ॐ अरुन्धत्यै नमः।
  57. ॐ निर्विकल्पायै नमः।
  58. ॐ महावेगायै नमः।
  59. ॐ महोत्साहायै नमः।
  60. ॐ महोदर्यै नमः।
  61. ॐ मेघायै नमः।
  62. ॐ बलाकायै नमः।
  63. ॐ विमलायै नमः।
  64. ॐ विमलज्ञानदायिन्यै नमः।
  65. ॐ गौर्यै नमः।
  66. ॐ वसुन्धरायै नमः।
  67. ॐ गोप्त्र्यै नमः।
  68. ॐ गवाम्पतिनिषेवितायै नमः।
  69. ॐ भगाङ्गायै नमः।
  70. ॐ भगरूपायै नमः।
  71. ॐ भक्तिपरायणायै नमः।
  72. ॐ भावपरायणायै नमः।
  73. ॐ छिन्नमस्तायै नमः।
  74. ॐ महाधूमायै नमः।
  75. ॐ धूम्रविभूषणायै नमः।
  76. ॐ धर्मकर्मादिरहितायै नमः।
  77. ॐ धर्मकर्मपरायणायै नमः।
  78. ॐ सीतायै नमः।
  79. ॐ मातङ्गिन्यै नमः।
  80. ॐ मेधायै नमः।
  81. ॐ मधुदैत्यविनाशिन्यै नमः।
  82. ॐ भैरव्यै नमः।
  83. ॐ भुवनायै नमः।
  84. ॐ मात्रे नमः।
  85. ॐ अभयदायै नमः।
  86. ॐ भवसुन्दर्यै नमः।
  87. ॐ भावुकायै नमः।
  88. ॐ बगलायै नमः।
  89. ॐ कृत्यायै नमः।
  90. ॐ बालायै नमः।
  91. ॐ त्रिपुरसुंदर्यै नमः।
  92. ॐ रोहिण्यै नमः।
  93. ॐ रेवत्यै नमः।
  94. ॐ रम्यायै नमः।
  95. ॐ रम्भायै नमः।
  96. ॐ रावणवन्दितायै नमः।
  97. ॐ शतयज्ञमय्यै नमः।
  98. ॐ सत्त्वायै नमः।
  99. ॐ शतक्रतुवरप्रदायै नमः।
  100. ॐ शतचन्द्राननायै नमः।
  101. ॐ देव्यै नमः।
  102. ॐ सहस्रादित्यसन्निभायै नमः।
  103. ॐ सोमसूर्याग्निनयनायै नमः।
  104. ॐ व्याघ्रचर्माम्बरावृतायै नमः।
  105. ॐ अर्धेन्दुधारिण्यै नमः।
  106. ॐ मत्तायै नमः।
  107. ॐ मदिरायै नमः।
  108. ॐ मदिरेक्षणायै नमः।

॥ इति श्री षोडशी अष्टोत्तरशतनामावली ॥

Other Keywords:

Maa Shodashi Ashtottara namavali, Maa Shodashi Shatanama namavali, goddess shodashi namavali, Shodashi Mahavidya 108 namavali

Sri Tara Ashtottara Shatanamavali | श्री ताराम्बा अष्टोत्तरशतनामावली

Maa Tara

Maa Tara

 

Sri Tara Ashtottara Shatanamavali – श्री ताराम्बा अष्टोत्तरशतनामावली

 

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List
  1. ॐ तारिण्यै नमः।
  2. ॐ तरलायै नमः।
  3. ॐ तन्व्यै नमः।
  4. ॐ तारायै नमः।
  5. ॐ तरुणवल्लर्यै नमः।
  6. ॐ ताररूपायै नमः।
  7. ॐ तर्यै नमः।
  8. ॐ श्यामायै नमः।
  9. ॐ तनुक्षीणपयोधरायै नमः।
  10. ॐ तुरीयायै नमः।
  11. ॐ तरुणायै नमः।
  12. ॐ तीव्रगमनायै नमः।
  13. ॐ नीलवाहिन्यै नमः।
  14. ॐ उग्रतारायै नमः।
  15. ॐ जयायै नमः।
  16. ॐ चण्ड्यै नमः।
  17. ॐ श्रीमदेकजटाशिरायै नमः।
  18. ॐ तरुण्यै नमः।
  19. ॐ शांभव्यै नमः।
  20. ॐ छिन्नफालायै नमः।
  21. ॐ भद्रदायिन्यै नमः।
  22. ॐ उग्रायै नमः।
  23. ॐ उग्रप्रभायै नमः।
  24. ॐ नीलायै नमः।
  25. ॐ कृष्णायै नमः।
  26. ॐ नीलसरस्वत्यै नमः।
  27. ॐ द्वितीयायै नमः।
  28. ॐ शोभनायै नमः।
  29. ॐ नित्यायै नमः।
  30. ॐ नवीनायै नमः।
  31. ॐ नित्यभीषणायै नमः।
  32. ॐ चण्डिकायै नमः।
  33. ॐ विजयाराध्यायै नमः।
  34. ॐ देव्यै नमः।
  35. ॐ गगनवाहिन्यै नमः।
  36. ॐ अट्टहासायै नमः।
  37. ॐ करालास्यायै नमः।
  38. ॐ चरास्यायै नमः।
  39. ॐ ईशपूजितायै नमः।
  40. ॐ सगुणायै नमः।
  41. ॐ असगुणायै नमः।
  42. ॐ आराध्यायै नमः।
  43. ॐ हरीन्द्रादिप्रपूजितायै नमः।
  44. ॐ रक्तप्रियायै नमः।
  45. ॐ रक्ताक्ष्यै नमः।
  46. ॐ रुधिरास्यविभूषितायै नमः।
  47. ॐ बलिप्रियायै नमः।
  48. ॐ बलिरतायै नमः।
  49. ॐ दुर्गायै नमः।
  50. ॐ बलवत्यै नमः।
  51. ॐ बलायै नमः।
  52. ॐ बलप्रियायै नमः।
  53. ॐ बलरत्यै नमः।
  54. ॐ बलरामप्रपूजितायै नमः।
  55. ॐ अर्धकेशेश्वर्यै नमः।
  56. ॐ केशायै नमः।
  57. ॐ केशवायै नमः।
  58. ॐ स्रग्विभूषितायै नमः।
  59. ॐ पद्ममालायै नमः।
  60. ॐ पद्माक्ष्यै नमः।
  61. ॐ कामाख्यायै नमः।
  62. ॐ गिरिनन्दिन्यै नमः।
  63. ॐ दक्षिणायै नमः।
  64. ॐ दक्षायै नमः।
  65. ॐ दक्षजायै नमः।
  66. ॐ दक्षिणेरतायै नमः।
  67. ॐ वज्रपुष्पप्रियायै नमः।
  68. ॐ रक्तप्रियायै नमः।
  69. ॐ कुसुमभूषितायै नमः।
  70. ॐ माहेश्वर्यै नमः।
  71. ॐ महादेवप्रियायै नमः।
  72. ॐ पन्नगभूषितायै नमः।
  73. ॐ इडायै नमः।
  74. ॐ पिङ्गलायै नमः।
  75. ॐ सुषुम्नाप्राणरूपिण्यै नमः।
  76. ॐ गान्धार्यै नमः।
  77. ॐ पञ्चम्यै नमः।
  78. ॐ पञ्चाननादिपरिपूजितायै नमः।
  79. ॐ तथ्यविद्यायै नमः।
  80. ॐ तथ्यरूपायै नमः।
  81. ॐ तथ्यमार्गानुसारिण्यै नमः।
  82. ॐ तत्त्वरूपायै नमः।
  83. ॐ तत्त्वप्रियायै नमः।
  84. ॐ तत्त्वज्ञानात्मिकायै नमः।
  85. ॐ अनघायै नमः।
  86. ॐ ताण्डवाचारसन्तुष्टायै नमः।
  87. ॐ ताण्डवप्रियकारिण्यै नमः।
  88. ॐ तालनादरतायै नमः।
  89. ॐ क्रूरतापिन्यै नमः।
  90. ॐ तरणिप्रभायै नमः।
  91. ॐ त्रपायुक्तायै नमः।
  92. ॐ त्रपामुक्तायै नमः।
  93. ॐ तर्पितायै नमः।
  94. ॐ तृप्तिकारिण्यै नमः।
  95. ॐ तारुण्यभावसन्तुष्टायै नमः।
  96. ॐ शक्तिभक्तानुरागिण्यै नमः।
  97. ॐ शिवासक्तायै नमः।
  98. ॐ शिवरत्यै नमः।
  99. ॐ शिवभक्तिपरायणायै नमः।
  100. ॐ ताम्रद्युत्यै नमः।
  101. ॐ ताम्ररागायै नमः।
  102. ॐ ताम्रपात्रप्रभोजिन्यै नमः।
  103. ॐ बलभद्रप्रेमरतायै नमः।
  104. ॐ बलिभुजे नमः।
  105. ॐ बलिकल्पन्यै नमः।
  106. ॐ रामप्रियायै नमः।
  107. ॐ रामशक्त्यै नमः।
  108. ॐ रामरूपानुकारिणी नमः।

॥ इति श्री ताराम्बा अष्टोत्तरशतनामावली ॥

Other Keywords:

Sri Tara Ashtottara Shatanamavali, Maa Tara 108 namavali, 108 naam tara mahavidya, Tara Maa Mahavidya 108 namawali

Sri Chinnamasta Ashtottara Shatanama Stotram | श्री छिन्नमस्तादेवि अष्टोत्तरशतनाम स्तोत्रम्

Maa Chinnamasta

Maa Chinnamasta

 

Sri Chinnamasta Ashtottara Shatanama Stotram – श्री छिन्नमस्तादेवि अष्टोत्तरशतनाम स्तोत्रम्

 
Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। ध्यान ।।

प्रत्यालीढपदां सदैव दधतीं छिन्नं शिरः कर्त्रिकां
दिग्वस्त्रां स्वकबन्धशोणितसुधाधारां पिबन्तीं मुदा ।
नागाबद्धशिरोमणिं त्रिनयनां ह्रद्युत्पलालङ्कृतां
रत्यासक्तमनोभवोपरिदृढां ध्यायेज्जवासंनिभाम् ।।

ॐ अस्य श्रीछिन्नमस्ताष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिरनुष्टुप्छन्दः श्रीछिन्नमस्ता देवता मम सकलसिद्धि प्राप्तये जपे विनियोगः  ।

॥ श्री पार्वत्युवाच ॥

नाम्नां सहस्रं परमं छिन्नमस्ताप्रियं शुभम् ।
कथितं भवता शम्भो सद्यः शत्रुनिकृन्तनम् ॥ १ ॥

पुनः पृच्छाम्यहं देव कृपां कुरु ममोपरि ।
सहस्रनामपाठे च अशक्तो यः पुमान् भवेत् ॥ २ ॥

तेन किं पठ्यते नाथ तन्मे ब्रूहि कृपामय ।

॥ श्री सदाशिव उवाच ॥

अष्टोत्तरशतनाम्नां पठ्यते तेन सर्वदा ॥ ३ ॥
सहस्रनामपाठस्य फलं प्राप्नोति निश्चितम् ।

॥ स्तोत्र ॥

ॐ छिन्नमस्ता महाविद्या महाभीमा महोदरी ।
चण्डेश्वरी चण्डमाता चण्डमुण्डप्रभञ्जिनी ॥ ४ ॥

महाचण्डा चण्डरूपा चण्डिका चण्डखण्डिनी ।
क्रोधिनी क्रोधजननी क्रोधरूपा कुहूः कला ॥ ५ ॥

कोपातुरा कोपयुता कोपसंहारकारिणी ।
वज्रवैरोचनी वज्रा वज्रकल्पा च डाकिनी ॥ ६ ॥

डाकिनीकर्मनिरता डाकिनीकर्मपूजिता ।
डाकिनीसङ्गनिरता डाकिनीप्रेमपूरिता ॥ ७ ॥

खट्वाङ्गधारिणी खर्वा खड्गखप्परधारिणी ।
प्रेताशना प्रेतयुता प्रेतसङ्गविहारिणी ॥ ८ ॥

छिन्नमुण्डधरा छिन्नचण्डविद्या च चित्रिणी ।
घोररूपा घोरदृष्टिर्घोररावा घनोदरी ॥ ९ ॥

योगिनी योगनिरता जपयज्ञपरायणा ।
योनिचक्रमयी योनिर्योनिचक्रप्रवर्तिनी ॥ १० ॥

योनिमुद्रा योनिगम्या योनियन्त्रनिवासिनी ।
यन्त्ररूपा यन्त्रमयी यन्त्रेशी यन्त्रपूजिता ॥ ११ ॥

कीर्त्या कपर्दिनी काली कङ्काली कलकारिणी ।
आरक्ता रक्तनयना रक्तपानपरायणा ॥ १२ ॥

भवानी भूतिदा भूतिर्भूतिदात्री च भैरवी ।
भैरवाचारनिरता भूतभैरवसेविता ॥ १३ ॥

भीमा भीमेश्वरी देवी भीमनादपरायणा ।
भवाराध्या भवनुता भवसागरतारिणी ॥ १४ ॥

भद्रकाली भद्रतनुर्भद्ररूपा च भद्रिका ।
भद्ररूपा महाभद्रा सुभद्रा भद्रपालिनी ॥ १५ ॥

सुभव्या भव्यवदना सुमुखी सिद्धसेविता ।
सिद्धिदा सिद्धिनिवहा सिद्धा सिद्धनिषेविता ॥ १६ ॥

शुभदा शुभगा शुद्धा शुद्धसत्त्वा शुभावहा ।
श्रेष्ठा दृष्टिमयी देवी दृष्टिसंहारकारिणी ॥ १७ ॥

शर्वाणी सर्वगा सर्वा सर्वमङ्गलकारिणी ।
शिवा शान्ता शान्तिरूपा मृडानी मदनातुरा ॥ १८ ॥

इति ते कथितं देवी स्तोत्रं परमदुर्लभम् ।
गुह्याद्गुह्यतरं गोप्यं गोपनियं प्रयत्नतः ॥ १९ ॥

किमत्र बहुनोक्तेन त्वदग्रे प्राणवल्लभे ।
मारणं मोहनं देवि ह्युच्चाटनमतः परम् ॥ २० ॥

स्तम्भनादिककर्माणि ऋद्धयस्सिद्धयोऽपि च ।
त्रिकालपठनादस्य सर्वे सिद्ध्यन्त्यसंशयः ॥ २१ ॥

महोत्तमं स्तोत्रमिदं वरानने मयेरितं नित्यमनन्यबुद्धयः ।
पठन्ति ये भक्तियुता नरोत्तमा भवेन्न तेषां रिपुभिः पराजयः ॥ २२ ॥

॥ इति शाक्तप्रमोदे श्रीछिन्नमस्तादेव्यष्टोत्तरशतनाम स्तोत्रम् सम्पूर्णम् ॥

Other Keywords:

Maa Chinnamasta Ashtottara Stotra, Maa Chinnamasta Shatanama Stotram, goddess Chinnamasta,  Chinnamasta Mahavidya

Sri Tripura Bhairavi Ashtottara Shatanama Stotram | श्री त्रिपुरभैरवी अष्टोत्तरशतनाम स्तोत्रम्

Maa Tripura Bhairavi

Maa Tripura Bhairavi

 

Sri Tripura Bhairavi Ashtottara Shatanama Stotram – श्री त्रिपुरभैरवी अष्टोत्तरशतनाम स्तोत्रम्

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। ध्यान ।।

उद्यभ्दानुसहस्त्रकान्तिमरूणक्षौमां शिरोमालिकां
रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम्।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम्।।

॥ स्तोत्र ॥

॥ श्रीदेव्युवाच ॥

कैलासवासिन् भगवन् प्राणेश्वर कृपानिधे ।
भक्तवत्सल भैरव्या नाम्नामष्टोत्तरं शतम् ॥ १ ॥

न श्रुतं देवदेवेश वद मां दीनवत्सल ।

॥ श्रीशिव उवाच ॥

शृणु प्रिये महागोप्यं नाम्नामष्टोत्तरं शतम् ॥ २ ॥

भैरव्याः शुभदं सेव्यं सर्वसम्पत्प्रदायकम् ।
यस्यानुष्ठानमात्रेण किं न सिध्यति भूतले ॥ ३ ॥

ॐ भैरवी भैरवाराध्या भूतिदा भूतभावना ।
आर्या ब्राह्मी कामधेनुः सर्वसम्पत्प्रदायिनी ॥ ४ ॥

त्रैलोक्यवन्दिता देवी महिषासुरमर्दिनी ।
मोहघ्नी मालती माला महापातकनाशिनी ॥ ५ ॥

क्रोधिनी क्रोधनिलया क्रोधरक्तेक्षणा कुहूः ।
त्रिपुरा त्रिपुराधारा त्रिनेत्रा भीमभैरवी ॥ ६ ॥

देवकी देवमाता च देवदुष्टविनाशिनी ।
दामोदरप्रिया दीर्घा दुर्गा दुर्गतिनाशिनी ॥ ७ ॥

लम्बोदरी लम्बकर्णा प्रलम्बितपयोधरा ।
प्रत्यङ्गिरा प्रतिपदा प्रणतक्लेशनाशिनी ॥ ८ ॥

प्रभावती गुणवती गणमाता गुहेश्वरी ।
क्षीराब्धितनया क्षेम्या जगत्त्राणविधायिनी ॥ ९ ॥

महामारी महामोहा महाक्रोधा महानदी ।
महापातकसंहन्त्री महामोहप्रदायिनी ॥ १० ॥

विकराला महाकाला कालरूपा कलावती ।
कपालखट्वाङ्गधरा खड्गखर्परधारिणी ॥ ११ ॥

कुमारी कुङ्कुमप्रीता कुङ्कुमारुणरञ्जिता ।
कौमोदकी कुमुदिनी कीर्त्या कीर्तिप्रदायिनी ॥ १२ ॥

नवीना नीरदा नित्या नन्दिकेश्वरपालिनी ।
घर्घरा घर्घरारावा घोरा घोरस्वरूपिणी ॥ १३ ॥

कलिघ्नी कलिधर्मघ्नी कलिकौतुकनाशिनी ।
किशोरी केशवप्रीता क्लेशसङ्घनिवारिणी ॥ १४ ॥

महोन्मत्ता महामत्ता महाविद्या महीमयी ।
महायज्ञा महावाणी महामन्दरधारिणी ॥ १५ ॥

मोक्षदा मोहदा मोहा भुक्तिमुक्तिप्रदायिनी ।
अट्टाट्टहासनिरता क्वणन्नूपुरधारिणी ॥ १६ ॥

दीर्घदंष्ट्रा दीर्घमुखी दीर्घघोणा च दीर्घिका ।
दनुजान्तकरी दुष्टा दुःखदारिद्र्ऽयभञ्जिनी ॥ १७ ॥

दुराचारा च दोषघ्नी दमपत्नी दयापरा ।
मनोभवा मनुमयी मनुवंशप्रवर्धिनी ॥ १८ ॥

श्यामा श्यामतनुः शोभा सौम्या शम्भुविलासिनी ।
इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम् ॥ १९ ॥

भैरव्या देवदेवेश्यास्तव प्रीत्यै सुरेश्वरि ।
अप्रकाश्यमिदं गोप्यं पठनीयं प्रयत्नतः ॥ २० ॥

देवीं ध्यात्वा सुरां पीत्वा मकारैः पञ्चकैः प्रिये ।
पूजयेत्सततं भक्त्या पठेत् स्तोत्रमिदं शुभम् ॥ २१ ॥

षण्मासाभ्यन्तरे सोऽपि गणनाथसमो भवेत् ।
किमत्र बहुनोक्तेन त्वदग्रे प्राणवल्लभे ॥ २२ ॥

सर्वं जानासि सर्वज्ञे पुनर्मां परिपृच्छसि ।
न देयं परशिष्येभ्यो निन्दकेभ्यो विशेषतः ॥ २३ ॥

॥ इति शाक्तप्रमोदे श्रीत्रिपुरभैरवी अष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

Other Keywords:

Maa Tripura Bhairavi Ashtottara Stotra, Maa Tripura Bhairav Shatanama Stotram, goddess Tripura Bhairav ,  Tripura Bhairav Mahavidya

Sri Tara Ashtottara Shatanama Stotram | श्री ताराम्बा अष्टोत्तरशतनाम स्तोत्रम्

Maa Tara

Maa Tara

 

Sri Tara Ashtottara Shatanama Stotram – श्री ताराम्बा अष्टोत्तरशतनाम स्तोत्रम्

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। ध्यान ।।

ध्यायेत् कोटिदिवाकरद्युतिनिभां बालेन्दुयुक्छेखरां
रक्ताङ्गीं रसनां सुरक्तवसनां पूर्णेन्दुबिम्बाननां।
पाशं कर्तृमहाङ्कुशादिदधतीं दोर्भिश्चतुर्भिर्युतां
नानाभूषणभूषितां भगवतीं तारां जगत्तारिणीम्।।

॥ श्री शिव उवाच ॥

तारिणी तरला तन्वी तारा तरुणवल्लरी ।
तीररूपा तरी श्यामा तनुक्षीणपयोधरा ॥ १ ॥

तुरीया तरुणा तीव्रगमना नीलवाहिनी ।
उग्रतारा जया चण्डी श्रीमदेकजटाशिरा ॥ २ ॥

तरुणी शाम्भवी छिन्नभाला च भद्रतारिणी ।
उग्रा उग्रप्रभा नीला कृष्णा नीलसरस्वती ॥ ३ ॥

द्वितीया शोभना नित्या नवीना नित्यनूतना ।
चण्डिका विजयाराध्या देवी गगनवाहिनी ॥ ४ ॥

अट्टहास्या करालास्या चरास्यादितिपूजिता ।
सगुणासगुणाराध्या हरीन्द्रदेवपूजिता ॥ ५ ॥

रक्तप्रिया च रक्ताक्षी रुधिरास्यविभूषिता ।
बलिप्रिया बलिरता दुर्धा बलवती बला ॥ ६ ॥

बलप्रिया बलरता बलरामप्रपूजिता ।
ऊर्ध्वकेशेश्वरी केशा केशवा सविभूषिता ॥ ७ ॥

पद्ममाला च पद्माक्षी कामाख्या गिरिनन्दिनी ।
दक्षिणा चैव दक्षा च दक्षजा दक्षिणेरता ॥ ८ ॥

वज्रपुष्पप्रिया रक्तप्रिया कुसुमभूषिता ।
माहेश्वरी महादेवप्रिया पञ्चविभूषिता ॥ ९ ॥

इडा च पिङ्गला चैव सुषुम्णाप्राणरूपिणी ।
गान्धारी पञ्चमी पञ्चाननादिपरिपूजिता ॥ १० ॥

तथ्यविद्या तथ्यरूपा तथ्यमार्गानुसारिणी ।
तत्त्वरूपा तत्त्वप्रिया तत्त्वज्ञानात्मिकानघा ॥ ११ ॥

ताण्डवाचारसन्तुष्टा ताण्डवप्रियकारिणी ।
तालनादरता क्रूरतापिनी तरणिप्रभा ॥ १२ ॥

त्रपायुक्ता त्रपामुक्ता तर्पिता तृप्तिकारिणी ।
तारुण्यभावसन्तुष्टा शक्तिभक्तानुरागिनी ॥ १३ ॥

शिवासक्ता शिवरतिः शिवभक्तिपरायणा ।
ताम्रद्युति-स्ताम्ररागा ताम्रपात्रप्रभोजिनी ॥ १४ ॥

बलभद्रप्रेमरता बलिभुग्बलिकल्पिनी ।
रामरूपा रामशक्ती रामरूपानुकारिणी ॥ १५ ॥

इत्येतत्कथितं देवि रहस्यं परमाद्भुतम् ।
श्रुत्वा मोक्षमवाप्नोति तारादेव्याः प्रसादतः ॥ १६ ॥

य इदं पठति स्तोत्रं तारास्तुतिरहस्यकम् ।
सर्वसिद्धियुतो भूत्वा विहरेत् क्षिति मण्डले ॥ १७ ॥

तस्यैव मन्त्रसिद्धिः स्यान्मम सिद्धिरनुत्तमा ।
भवत्येव महामाये सत्यं सत्यं न संशयः॥ १८ ॥

मन्दे मङ्गलवारे च यः पठेन्निशि संयतः ।
तस्यैव मन्त्रसिद्धिः स्याद् गाणापत्यं लभेत सः ॥ १९ ॥

श्रद्धयाश्रद्धया वापि पठेत्तारा रहस्यकम् ।
सोऽचिरेणैव कालेन जीवन्मुक्तः शिवो भवेत् ॥ २० ॥

सहस्रावर्तनाद्देवि पुरश्चर्याफलं लभेत् ।
एवं सततयुक्ता ये ध्यायन्तस्त्वामुपासते ।

ते कृतार्था महेशानि मृत्युसंसारवर्त्मनः ॥ २१ ॥

॥ इति स्वर्णमालातन्त्रे श्रीताराम्बाष्टोत्तरशतनाम स्तोत्रम् ॥

Other Keywords:

Maa Tarai Ashtottara Stotra, Maa Tara Shatanama Stotram, goddess tara , tara Mahavidya, Tara Maa 

Sri Maa Kali Ashtottara Shatanama Stotram | श्री काली अष्टोत्तरशतनाम स्तोत्रम्

Maa Kali

Maa Kali

 

Sri Kali Ashtottara Shatanama Stotram – श्री काली अष्टोत्तरशतनाम स्तोत्रम्

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

॥ध्यान्॥

खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः
शङ्खं संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम्।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम्।।

॥ स्तोत्र ॥

॥ भैरव उवाच ॥

शतनाम प्रवक्ष्यामि कालिकाया वरानने ।
यस्य प्रपठनाद्वाग्मी सर्वत्र विजयी भवेत् ॥ १ ॥

काली कपालिनी कान्ता कामदा कामसुन्दरी ।
कालरात्रिः कालिका च कालभैरवपूजिता ॥ २ ॥

कुरुकुल्ला कामिनी च कमनीयस्वभाविनी ।
कुलीना कुलकर्त्री च कुलवर्त्मप्रकाशिनी ॥ ३ ॥

कस्तूरीरसनीला च काम्या कामस्वरूपिणी ।
ककारवर्णनिलया कामधेनुः करालिका ॥ ४ ॥

कुलकान्ता करालास्या कामार्ता च कलावती ।
कृशोदरी च कामाख्या कौमारी कुलपालिनी ॥ ५ ॥

कुलजा कुलकन्या च कलहा कुलपूजिता ।
कामेश्वरी कामकान्ता कुञ्जरेश्वरगामिनी ॥ ६ ॥

कामदात्री कामहर्त्री कृष्णा चैव कपर्दिनी ।
कुमुदा कृष्णदेहा च कालिन्दी कुलपूजिता ॥ ७ ॥

काश्यपी कृष्णमाता च कुलिशाङ्गी कला तथा ।
क्रींरूपा कुलगम्या च कमला कृष्णपूजिता ॥ ८ ॥

कृशाङ्गी किन्नरी कर्त्री कलकण्ठी च कार्तिकी ।
कम्बुकण्ठी कौलिनी च कुमुदा कामजीविनी ॥ ९ ॥

कुलस्त्री कीर्तिका कृत्या कीर्तिश्च कुलपालिका ।
कामदेवकला कल्पलता कामाङ्गवर्धिनी ॥ १० ॥

कुन्ता च कुमुदप्रीता कदम्बकुसुमोत्सुका ।
कादम्बिनी कमलिनी कृष्णानन्दप्रदायिनी ॥ ११ ॥

कुमारीपूजनरता कुमारीगणशोभिता ।
कुमारीरञ्जनरता कुमारीव्रतधारिणी ॥ १२ ॥

कङ्काली कमनीया च कामशास्त्रविशारदा ।
कपालखट्वाङ्गधरा कालभैरवरूपिणी ॥ १३ ॥

कोटरी कोटराक्षी च काशी-कैलासवासिनी ।
कात्यायनी कार्यकरी काव्यशास्त्रप्रमोदिनी ॥ १४ ॥

कामाकर्षणरूपा च कामपीठनिवासिनी ।
कङ्गिनी काकिनी क्रीडा कुत्सिता कलहप्रिया ॥ १५ ॥

कुण्डगोलोद्भवप्राणा कौशिकी कीर्तिवर्धिनी ।
कुम्भस्तनी कटाक्षा च काव्या कोकनदप्रिया ॥ १६ ॥

कान्तारवासिनी कान्तिः कठिना कृष्णवल्लभा ।
इति ते कथितं देवि गुह्याद्गुह्यतरं परम् ॥ १७ ॥

प्रपठेद्य इदं नित्यं कालीनामशताष्टकम् ।
त्रिषु लोकेषु देवेशि तस्याऽसाध्यं न विद्यते ॥ १८ ॥

प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि ।
यः पठेत्परया भक्त्या कालीनामशताष्टकम् ॥ १९ ॥

कालिका तस्य गेहे च संस्थानं कुरुते सदा ।
शून्यागारे श्मशाने वा प्रान्तरे जलमध्यतः ॥ २० ॥

वह्निमध्ये च संग्रामे तथा प्राणस्य संशये ।
शताष्टकं जपन्मन्त्री लभते क्षेममुत्तमम् ॥ २१ ॥

कालीं संस्थाप्य विधिवत्स्तुत्वा नामशताष्टकैः ।
साधकः सिद्धिमाप्नोति कालिकायाः प्रसादतः ।। २२ ।।

।। इति शात्त्कप्रमोदे श्रीकाल्यष्टोत्तशतनामस्तोत्रं सम्पूर्णम् ।।

Other Keywords:

Maa Kali Ashtottara Stotra, Maa Kali Shatanama Stotram, goddess Kali, Kali Mahavidya, kali dasmahavidya

Sri Shodashi Ashtottara Shatanama Stotram | श्री षोडशी अष्टोत्तरशतनाम स्तोत्रम्

Maa Shodashi

Maa Shodashi

 

Sri Shodashi Ashtottara Shatanama Stotram – श्री षोडशी अष्टोत्तरशतनाम स्तोत्रम्

Click Here For Download PDF

 

नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। ध्यान ।।

बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे ।।

।। विनियोग ।।

ॐ अस्य श्रीषोडश्यष्टोत्तरशतनामस्तोत्रस्य शम्भुर्ऋषिः अनुष्टुप्छन्दः श्रीषोडशी देवता धर्मार्थकाममोक्षसिद्धये विनियोगः।

॥ भृगु उवाच ॥

चतुर्वक्त्र जगन्नाथ स्तोत्रं वद मयि प्रभो ।
यस्यानुष्ठानमात्रेण नरो भक्तिमवाप्नुयात् ॥ १ ॥

॥ ब्रह्मोवाच ॥

सहस्रनाम्नामाकृष्य नाम्नामष्टोत्तरं शतम् ।
गुह्याद् गुह्यतरं गुह्यं सुन्दर्याः परिकीर्तितम् ॥ २ ॥

॥ स्तोत्र ॥

ॐ त्रिपुरा षोडशी माता त्र्यक्षरा त्रितया त्रयी ।
सुन्दरी सुमुखी सेव्या सामवेदपरायणा ॥ ३ ॥

शारदा शब्दनिलया सागरा सरिताम्बरा ।
शुद्धा शुद्धतनुः साध्वी शिवध्यानपरायणा ॥ ४ ॥

स्वामिनी शम्भुवनिता शाम्भवी च सरस्वती ।
समुद्रमथिनी शीघ्रगामिनी शीघ्रसिद्धिदा ॥ ५ ॥

साधुसेव्या साधुगम्या साधुसन्तुष्टमानसा ।
खट्वाङ्गधारिणी खर्वा खड्गखर्परधारिणी ॥ ६ ॥

षड्वर्गभावरहिता षड्वर्गपरिचारिका ।
षड्वर्गा च षडङ्गा च षोढा षोडशवार्षिकी ॥ ७ ॥

क्रतुरूपा क्रतुमती ऋभुक्षा क्रतुमण्डिता ।
कवर्गादिपवर्गान्ता अन्तः स्थानन्तरूपिणी ॥ ८ ॥

अकाराकाररहिता कालमृत्युजरापहा ।
तन्वी तत्त्वेश्वरी तारा त्रिवर्षा ज्ञानरूपिणी ॥ ९ ॥

काली कराली कामेशी छाया संज्ञाप्यरुन्धती ।
निर्विकल्पा महावेगा महोत्साहा महोदरी ॥ १० ॥

मेघा बलाका विमला विमलज्ञानदायिनी ।
गौरी वसुन्धरा गोप्त्री गवाम्पतिनिषेविता ॥ ११ ॥

भगाङ्गा भगरूपा च भक्तिभावपरायणा ।
छिन्नमस्ता महाधूमा तथा धूम्रविभूषणा ॥ १२ ॥

धर्मकर्मादिरहिता धर्मकर्मपरायणा ।
सीता मातङ्गिनी मेधा मधुदैत्यविनाशिनी ॥ १३ ॥

भैरवी भुवना माताऽभयदा भवसुन्दरी ।
भावुका बगला कृत्या बाला त्रिपुरसुन्दरी ॥ १४ ॥

रोहिणी रेवती रम्या रम्भा रावणवन्दिता ।
शतयज्ञमयी सत्त्वा शतक्रतुवरप्रदा ॥ १५ ॥

शतचन्द्रानना देवी सहस्रादित्यसन्निभा ।
सोमसूर्याग्निनयना व्याघ्रचर्माम्बरावृता ॥ १६ ॥

अर्धेन्दुधारिणी मत्ता मदिरा मदिरेक्षणा ।
इति ते कथितं गोप्यं नाम्नामष्टोत्तरं शतम् ॥ १७ ॥

सुन्दर्याः सर्वदं सेव्यं महापातकनाशनम् ।
गोपनीयं गोपनीयं गोपनीयं कलौ युगे ॥ १८ ॥

सहस्रनामपाठस्य फलं यद्वै प्रकीर्तितम् ।
तस्मात्कोटिगुणं पुण्यं स्तवस्यास्य प्रकीर्तनात् ॥ १९ ॥

पठेत्सदा भक्तियुतो नरो यो निशीथकालेऽप्यरुणोदये वा ।
प्रदोषकाले नवमी दिनेऽथवा लभेत भोगान्परमाद्भुतान्प्रियान् ॥ २० ॥

।। इति ब्रह्मयामले पूर्वखण्डे श्रीषोडश्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।।

Other Keywords:

Maa Shodashi Ashtottara Stotra, Maa Shodashi Shatanama Stotram, goddess shodashi, Shodashi Mahavidya