Sri Dhumavati Ashtottara Shatanamavali | श्री धूमावत्यष्टोत्तरशतनामावली

Maa Dhumavati

Maa Dhumavati

 

Sri Dhumavati Ashtottara Shatanamavali – श्री धूमावत्यष्टोत्तरशतनामावली

 

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List
  1. ॐ धूमावत्यै नमः।
  2. ॐ धूम्रवर्णायै नमः।
  3. ॐ धूम्रपानपरायणायै नमः।
  4. ॐ धूम्राक्षमथिन्यै नमः।
  5. ॐ धन्यायै नमः।
  6. ॐ धन्यस्थाननिवासिन्यै नमः।
  7. ॐ अघोराचारसन्तुष्टायै नमः।
  8. ॐ अघोराचारमण्डितायै नमः।
  9. ॐ अघोरमन्त्रसम्प्रीतायै नमः।
  10. ॐ अघोरमन्त्रपूजितायै नमः।
  11. ॐ अट्टाट्टहासनिरतायै नमः।
  12. ॐ मलिनाम्बरधारिण्यै नमः।
  13. ॐ वृद्धायै नमः।
  14. ॐ विरूपायै नमः।
  15. ॐ विधवायै नमः।
  16. ॐ विद्यायै नमः।
  17. ॐ विरलाद्विजायै नमः।
  18. ॐ प्रवृद्धघोणायै नमः।
  19. ॐ कुमुख्यै नमः।
  20. ॐ कुटिलायै नमः।
  21. ॐ कुटिलेक्षणायै नमः।
  22. ॐ कराल्यै नमः।
  23. ॐ करालास्यायै नमः।
  24. ॐ कङ्काल्यै नमः।
  25. ॐ शूर्पधारिण्यै नमः।
  26. ॐ काकध्वजरथारूढायै नमः।
  27. ॐ केवलायै नमः।
  28. ॐ कठिनायै नमः।
  29. ॐ कुह्वे नमः।
  30. ॐ क्षुत्पिपासार्दितायै नमः।
  31. ॐ नित्यायै नमः।
  32. ॐ ललज्जिह्वायै नमः।
  33. ॐ दिगम्बर्यै नमः।
  34. ॐ दीर्घोदर्यै नमः।
  35. ॐ दीर्घरवायै नमः।
  36. ॐ दीर्घाङ्ग्यै नमः।
  37. ॐ दीर्घमस्तकायै नमः।
  38. ॐ विमुक्तकुन्तलायै नमः।
  39. ॐ कीर्त्यायै नमः।
  40. ॐ कैलासस्थानवासिन्यै नमः।
  41. ॐ क्रूरायै नमः।
  42. ॐ कालस्वरूपायै नमः।
  43. ॐ कालचक्रप्रवर्तिन्यै नमः।
  44. ॐ विवर्णायै नमः।
  45. ॐ चञ्चलायै नमः।
  46. ॐ दुष्टायै नमः।
  47. ॐ दुष्टविध्वंसकारिण्यै नमः।
  48. ॐ चण्ड्यै नमः।
  49. ॐ चण्डस्वरूपायै नमः।
  50. ॐ चामुण्डायै नमः।
  51. ॐ चण्डनिःस्वनायै नमः।
  52. ॐ चण्डवेगायै नमः।
  53. ॐ चण्डगत्यै नमः।
  54. ॐ चण्डविनाशिन्यै नमः।
  55. ॐ मुण्डविनाशिन्यै नमः।
  56. ॐ चाण्डालिन्यै नमः।
  57. ॐ चित्ररेखायै नमः।
  58. ॐ चित्राङ्ग्यै नमः।
  59. ॐ चित्ररूपिण्यै नमः।
  60. ॐ कृष्णायै नमः।
  61. ॐ कपर्दिन्यै नमः।
  62. ॐ कुल्लायै नमः।
  63. ॐ कृष्णरूपायै नमः।
  64. ॐ क्रियावत्यै नमः।
  65. ॐ कुम्भस्तन्यै नमः।
  66. ॐ महोन्मत्तायै नमः।
  67. ॐ मदिरापानविह्वलायै नमः।
  68. ॐ चतुर्भुजायै नमः।
  69. ॐ ललज्जिह्वायै नमः।
  70. ॐ शत्रुसंहारकारिण्यै नमः।
  71. ॐ शवारूढायै नमः।
  72. ॐ शवगतायै नमः।
  73. ॐ श्मशानस्थानवासिन्यै नमः।
  74. ॐ दुराराध्यायै नमः।
  75. ॐ दुराचारायै नमः।
  76. ॐ दुर्जनप्रीतिदायिन्यै नमः।
  77. ॐ निर्मांसायै नमः।
  78. ॐ निराकारायै नमः।
  79. ॐ धूमहस्तायै नमः।
  80. ॐ वरान्वितायै नमः।
  81. ॐ कलहायै नमः।
  82. ॐ कलिप्रीतायै नमः।
  83. ॐ कलिकल्मषनाशिन्यै नमः।
  84. ॐ महाकालस्वरूपायै नमः।
  85. ॐ महाकालप्रपूजितायै नमः।
  86. ॐ महादेवप्रियायै नमः।
  87. ॐ मेधायै नमः।
  88. ॐ महासङ्कटनाशिन्यै नमः।
  89. ॐ भक्तप्रियायै नमः।
  90. ॐ भक्तगत्यै नमः।
  91. ॐ भक्तशत्रुविनाशिन्यै नमः।
  92. ॐ भैरव्यै नमः।
  93. ॐ भुवनायै नमः।
  94. ॐ भीमायै नमः।
  95. ॐ भारत्यै नमः।
  96. ॐ भुवनात्मिकायै नमः।
  97. ॐ भेरुण्डायै नमः।
  98. ॐ भीमनयनायै नमः।
  99. ॐ त्रिनेत्रायै नमः।
  100. ॐ बहुरूपिण्यै नमः।
  101. ॐ त्रिलोकेश्यै नमः।
  102. ॐ त्रिकालज्ञायै नमः।
  103. ॐ त्रिस्वरूपायै नमः।
  104. ॐ त्रयीतनवे नमः।
  105. ॐ त्रिमूर्त्यै नमः।
  106. ॐ तन्व्यै नमः।
  107. ॐ त्रिशक्तये नमः।
  108. ॐ त्रिशूलिन्यै नमः।

॥ इति श्री धूमावत्यष्टोत्तरशतनामावली ॥

Other Keywords:

Sri dhumavati Ashtottara Shatanamavali, Maa dhumavati 108 namavali, 108 naam dhumavati mahavidya, dhumavati Maa Mahavidya 108 namawali

Sri Bhuvaneshwari Ashtottara Shatanama Stotram | श्री भुवनेश्वरी अष्टोत्तरशतनाम स्तोत्रम्

Maa Bhuvaneshwari

Maa Bhuvaneshwari

 

Sri Bhuvaneshwari Ashtottara Shatanama Stotram – श्री भुवनेश्वरी अष्टोत्तरशतनाम स्तोत्रम्

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। ध्यान ।।

बालरविद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् ।
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम् ।।

।। विनियोग ।।

ॐ अस्य श्रीभुवनेश्वर्यष्टोत्तरशतनाम स्तोत्रस्य शक्ति ऋषिर्गायत्री च्छन्दो भुवनेश्वरी देवता चतुर्वर्गसाधने जपे विनियोगः।

कैलासशिखरे रम्ये नानारत्नोपशोभिते ।
नरनारीहितार्थाय शिवं पप्रच्छ पार्वती ॥ १ ॥

॥ देव्युवाच ॥

भुवनेश्वरी महाविद्यानाम्नामष्टोत्तरं शतम् ।
कथयस्व महादेव यद्यहं तव वल्लभा ॥ २ ॥

॥ ईश्वर उवाच॥

श्रृणु देवि महाभागे स्तवराजमिदं शुभम् ।
सहस्रनाम्नामधिकं सिद्धिदं मोक्षहेतुकम् ॥ ३ ॥

शुचिभिः प्रातरुत्थाय पठितव्यं समाहितैः ।
त्रिकालं श्रद्धया युक्तैः सर्वकामफलप्रदम् ॥ ४ ॥

॥ स्तोत्रम् ॥

महामाया महाविद्या महायोगा महोत्कटा ।
माहेश्वरी कुमारी च ब्रह्माणी ब्रह्मरूपिणी ॥ ५ ॥

वागीश्वरी योगरूपा योगिनी कोटिसेविता ।
जया च विजया चैव कौमारी सर्वमङ्गला ॥ ६ ॥

हिङ्गला च विलासी च ज्वालिनी ज्वालरूपिणी ।
ईश्वरी क्रूरसंहारी कुलमार्गप्रदायिनी ॥ ७ ॥

वैष्णवी सुभगाकारा सुकुल्या कुलपूजिता ।
वामाङ्गा वामचारा च वामदेवप्रिया तथा ॥ ८ ॥

डाकिनी योगिनीरूपा भूतेशी भूतनायिका ।
पद्मावती पद्मनेत्रा प्रबुद्धा च सरस्वती ॥ ९ ॥

भूचरी खेचरी माया मातङ्गी भुवनेश्वरी ।
कान्ता पतिव्रता साक्षी सुचक्षुः कुण्डवासिनी ॥ १० ॥

उमा कुमारी लोकेशी सुकेशी पद्मरागिणी ।
इन्द्राणी ब्रह्मचाण्डाली चण्डिका वायुवल्लभा ॥ ११ ॥

सर्वधातुमयी-मूर्ति-र्जलरूपा जलोदरी ।
आकाशी रणगा चैव नृकपालविभूषणा ॥ १२ ॥

नर्मदा मोक्षदा चैव कामधर्मार्थदायिनी ।
गायत्री चाऽथ सावित्री त्रिसन्ध्या तीर्थगामिनी ॥ १३ ॥

अष्टमी नवमी चैव दशम्येकादशी तथा ।
पौर्णमासी कुहूरूपा तिथिमूर्तिस्वरूपिणी ॥ १४ ॥

सुरारिनाशकारी च उग्ररूपा च वत्सला ।
अनला अर्धमात्रा च अरुणा पीतलोचना ॥ १५ ॥

लज्जा सरस्वती विद्या भवानी पापनाशिनी ।
नागपाशधरा मूर्ति-रगाधा धृतकुण्डला ॥ १६ ॥

क्षत्ररूपी क्षयकरी तेजस्विनी शुचिस्मिता ।
अव्यक्ता-व्यक्तलोका च शम्भुरूपा मनस्विनी ॥ १७ ॥

मातङ्गी मत्तमातङ्गी महादेवप्रिया सदा ।
दैत्यहा चैव वाराही सर्वशास्त्रमयी शुभा ॥ १८ ॥

य इदं पठते भक्त्या शृणुयाद्वा समाहितः ।
अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् ॥ १९ ॥

मूर्खोऽपि लभते शास्त्रं चौरोऽपि लभते गतिम् ।
वेदानां पाठको विप्रः क्षत्रियो विजयी भवेत् ॥ २० ॥

वैश्यस्तु धनवान्भूयाच्छूद्रस्तु सुखमेधते ।
अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः ॥ २१ ॥

ये पठन्ति सदा भक्त्या न ते वै दुःखभागिनः ।
एककालं द्विकालं वा त्रिकालं वा चतुर्थकम् ॥ २२ ॥

ये पठन्ति सदा भक्त्या स्वर्गलोके च पूजिताः।
रुद्रं दृष्ट्वा यथा देवाः पन्नगा गरुडं यथा ।
शत्रवः प्रपलायन्ते तस्य वक्त्रविलोकनात् ॥ २३ ॥

॥ इति श्रीरुद्रयामले देवीशङ्करसंवादे श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम् ॥

Other Keywords:

About Bhuvaneshwari Maa, 108 naam stotra Bhuvaneshwari , Maa Bhuvaneshwari Mahavidya, maa Bhuvaneshwari dasa mahavidya, maa Bhuvaneshwari dus mahavidya, Bhuvaneshwari das mahavidya mantra, most powerful mahavidya, das mahavidya in hindi, dasha mahavidya, mahavidya path benefits

Sri Dhumavati Ashtottara Shatanama Stotram | श्री धूमावती अष्टोत्तरशतनाम स्तोत्रम्

Maa Dhumavati

Maa Dhumavati

 

Sri Dhumavati Ashtottara Shatanama Stotram – श्री धूमावती अष्टोत्तरशतनाम स्तोत्रम्

 

Click Here For Download PDF

 

।। ध्यान ।।
धूम्राभां धूम्रवस्त्रां प्रकटितदशनां मुक्तबालाम्बराढ्यां
काकाङ्कस्यन्दनस्थां धवलकरयुगां शूर्पहस्तातिरूक्षाम् ।
नित्यं क्षुत्क्षान्तदेहां मुहुरतिकुटिलां वारिवाञ्छाविचित्तां
ध्यायेद् धूमावतीं वामनयनयुगलां भीतिदां भीषणास्याम् ।।

नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। स्तोत्र ।।

॥ ईश्वर उवाच ॥

ॐ धूमावती धूम्रवर्णा धूम्रपानपरायणा ।
धूम्राक्षमथिनी धन्या धन्यस्थाननिवासिनी ॥ १ ॥

अघोराचारसन्तुष्टा अघोराचारमण्डिता ।
अघोरमन्त्रसम्प्रीता अघोरमन्त्रपूजिता ॥ २ ॥

अट्टाट्टहासनिरता मलिनाम्बरधारिणी ।
वृद्धा विरूपा विधवा विद्या च विरलद्विजा ॥ ३ ॥

प्रवृद्धघोणा कुमुखी कुटिला कुटिलेक्षणा ।
कराली च करालास्या कङ्काली शूर्पधारिणी ॥ ४ ॥

काकध्वजरथारूढा केवला कठिना कुहूः ।
क्षुत्पिपासार्दिता नित्या ललज्जिह्वा दिगम्बरी ॥ ५ ॥

दीर्घोदरी दीर्घरवा दीर्घाङ्गी दीर्घमस्तका ।
विमुक्तकुन्तला कीर्त्या कैलासस्थानवासिनी ॥ ६ ॥

क्रूरा कालस्वरूपा च कालचक्रप्रवर्तिनी ।
विवर्णा चञ्चला दुष्टा दुष्टविध्वंसकारिणी ॥ ७ ॥

चण्डी चण्डस्वरूपा च चामुण्डा चण्डनिःस्वना ।
चण्डवेगा चण्डगतिश्चण्डमुण्डविनाशिनी ॥ ८ ॥

चाण्डालिनी चित्ररेखा चित्राङ्गी चित्ररूपिणी ।
कृष्णा कपर्दिनी कुल्ला कृष्णारूपा क्रियावती ॥ ९ ॥

कुम्भस्तनी महोन्मत्ता मदिरापानविह्वला ।
चतुर्भुजा ललज्जिह्वा शत्रुसंहारकारिणी ॥ १० ॥

शवारूढा शवगता श्मशानस्थानवासिनी ।
दुराराध्या दुराचारा दुर्जनप्रीतिदायिनी ॥ ११ ॥

निर्मांसा च निराकारा धूमहस्ता वरान्विता ।
कलहा च कलिप्रीता कलिकल्मषनाशिनी ॥ १२ ॥

महाकालस्वरूपा च महाकालप्रपूजिता ।
महादेवप्रिया मेधा महासङ्कटनाशिनी ॥ १३ ॥

भक्तप्रिया भक्तगतिर्भक्तशत्रुविनाशिनी ।
भैरवी भुवना भीमा भारती भुवनात्मिका ॥ १४ ॥

भेरुण्डा भीमनयना त्रिनेत्रा बहुरूपिणी ।
त्रिलोकेशी त्रिकालज्ञा त्रिस्वरूपा त्रयीतनुः ॥ १५ ॥

त्रिमूर्तिश्च तथा तन्वी त्रिशक्तिश्च त्रिशूलिनी ।
इति धूमामहत् स्तोत्रं नाम्नामष्टशतात्मकम् ॥ १६ ॥

मया ते कथितं देवि शत्रुसङ्घविनाशनम् ।
कारागारे रिपुग्रस्ते महोत्पाते महाभये ॥ १७ ॥

इदं स्तोत्रं पठेन्मर्त्यो मुच्यते सर्वसङ्कटैः ।
गुह्याद्गुह्यतरं गुह्यं गोपनीयं प्रयत्नतः ॥ १८ ॥

चतुष्पदार्थदं नॄणां सर्वसम्पत्प्रदायकम् ॥ १९ ॥

॥ इति शाक्तप्रमोदे श्रीधूमावत्यष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

Other Keywords:

Maa Dhumavati Ashtottara Stotra, Maa Dhumavati Shatanama Stotram, goddess Dhumavati , Dhumavati Mahavidya

Sri Bagalamukhi Ashtottara Shatanama Stotram | श्री बगलामुखी अष्टोत्तरशतनाम स्तोत्रम्

Maa Baglamukhi

Maa Baglamukhi

 

Sri Bagalamukhi Ashtottara Shatanama Stotram – श्री बगलामुखी अष्टोत्तरशतनाम स्तोत्रम्

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। ध्यान ।।

सौवर्णासनसंस्थितां त्रिनयनां पतांशुकोल्लासिनीं
हेमाभाङ्गरूचिं शशाङ्कमुकुटां सच्चम्पकस्त्रग्युताम् ।
हस्तैर्मुद्गरपाशवज्ररसनाः सम्बिभ्रतीं भूषणैः
व्याप्ताङ्गी बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तयेत् ।।

।। विनियोग ।।

ॐ अस्य श्रीपीताम्बर्यष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिरनुष्टुप्छन्दः श्रीपीताम्बरी देवता श्रीपीताम्बरी प्रीतये जपे विनियोगः ।।

॥ नारद उवाच ॥

भगवन् देवदेवेश सृष्टिस्थितिलयात्मक ।
शतमष्टोत्तरं नाम्नां बगलाया वदाधुना ॥ १ ॥

॥ श्री भगवानुवाच ॥

शृणु वत्स प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
पीताम्बर्या महादेव्याः स्तोत्रं पापप्रणाशनम् ॥ २ ॥

यस्य प्रपठनात्सद्यो वादी मूकोभवेत् क्षणात् ।
रिपूणां स्तम्भनं याति सत्यं सत्यं वदाम्यहम् ॥ ३ ॥

।। स्तोत्र ।।

ॐ बगला विष्णुवनिता विष्णुशङ्करभामिनी ।
बहुला वेदमाता च महाविष्णुप्रसूरपि ॥ ४ ॥

महामत्स्या महाकूर्मा महावाराहरूपिणी ।
नरसिंहप्रिया रम्या वामना बटुरूपिणी ॥ ५ ॥

जामदग्न्यस्वरूपा च रामा रामप्रपूजिता ।
कृष्णा कपर्दिनी कृत्या कलहा कलकारिणी ॥ ६ ॥

बुद्धिरूपा बुद्धभार्या बौद्धपाखण्डखण्डिनी ।
कल्किरूपा कलिहरा कलिदुर्गतिनाशिनी ॥ ७ ॥

कोटिसूर्यप्रतीकाशा कोटिकन्दर्पमोहिनी ।
केवला कठिना काली कला कैवल्यदायिनी ॥ ८ ॥

केशवी केशवाराध्या किशोरी केशवस्तुता ।
रुद्ररूपा रुद्रमूर्ती रुद्राणी रुद्रदेवता ॥ ९ ॥

नक्षत्ररूपा नक्षत्रा नक्षत्रेशप्रपूजिता ।
नक्षत्रेशप्रिया नित्या नक्षत्रपतिवन्दिता ॥ १० ॥

नागिनी नागजननी नागराजप्रवन्दिता ।
नागेश्वरी नागकन्या नागरी च नगात्मजा ॥ ११ ॥

नगाधिराजतनया नगराजप्रपूजिता ।
नवीननीरदा पीता श्यामा सौन्दर्यकारिणी ॥ १२ ॥

रक्ता नीला घना शुभ्रा श्वेता सौभाग्यदायिनी ।
सुन्दरी सौभगा सौम्या स्वर्णाभा स्वर्गतिप्रदा ॥ १३ ॥

रिपुत्रासकरी रेखा शत्रुसंहारकारिणी ।
भामिनी च तथा माया स्तम्भिनी मोहिनी शुभा ॥ १४ ॥

रागद्वेषकरी रात्री रौरवध्वंसकारिणी ।
यक्षिणी सिद्धनिवहा सिद्धेशा सिद्धिरूपिणी ॥ १५ ॥

लङ्कापतिध्वंसकरी लङ्केशरिपुवन्दिता ।
लङ्कानाथकुलहरा महारावणहारिणी ॥ १६ ॥

देवदानवसिद्धौघपूजिता परमेश्वरी ।
पराणुरूपा परमा परतन्त्रविनाशिनी ॥ १७ ॥

वरदा वरदाराध्या वरदानपरायणा ।
वरदेशप्रिया वीरा वीरभूषणभूषिता ॥ १८ ॥

वसुदा बहुदा वाणी ब्रह्मरूपा वरानना ।
बलदा पीतवसना पीतभूषणभूषिता ॥ १९ ॥

पीतपुष्पप्रिया पीतहारा पीतस्वरूपिणी ।
इति ते कथितं विप्र नाम्नामष्टोत्तरं शतम् ॥ २० ॥

यः पठेत्पाठयेद्वापि शृणुयाद्वा समाहितः ।
तस्य शत्रुः क्षयं सद्यो याति नैवात्र संशयः ॥ २१ ॥

प्रभातकाले प्रयतो मनुष्यः पठेत्सुभक्त्या परिचिन्त्य पीताम् ।
द्रुवं भवेत्तस्य समस्तवृद्धि- र्विनाशमायाति च तस्य शत्रुः ॥ २२ ॥

॥ इति श्रीविष्णुयामले नारदविष्णुसंवादे श्रीबगलाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

Other Keywords:

Maa Bagalamukhi Ashtottara Stotra, Maa Bagalamukhi Shatanama Stotram, goddess Bagalamukhi , Bagalamukhi Mahavidya

Sri Kamala Ashtottara Shatanama Stotram | श्री कमला अष्टोत्तरशतनामस्तोत्रम्

Maa Kamala

Maa Kamala

 

Sri Kamala Ashtottara Shatanama Stotram – श्री कमला अष्टोत्तरशतनामस्तोत्रम्

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। ध्यान ।।

अक्षस्त्रक्परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम्।
शूलं पाशसुदर्शने च दशतीं हस्तैः प्रसन्नाननां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम्।।

॥ स्तोत्र ॥

॥ श्री शिव उवाच ॥

शतमष्टोत्तरं नाम्नां कमलाया वरानने ।
प्रवक्ष्याम्यतिगुह्यं हि न कदापि प्रकाशयेत् ॥ १ ॥

महामाया महालक्ष्मीर्महावाणी महेश्वरी ।
महादेवी महारात्रिर्महिषासुरमर्दिनी ॥ २ ॥

कालरात्रिः कुहूः पूर्णानन्दाद्या भद्रिका निशा ।
जया रिक्ता महाशक्तिर्देवमाता कृशोदरी ॥ ३ ॥

शचीन्द्राणी शक्रनुता शङ्करप्रियवल्लभा ।
महावराहजननी मदनोन्मथिनी मही ॥ ४ ॥

वैकुण्ठनाथरमणी विष्णुवक्षःस्थलस्थिता ।
विश्वेश्वरी विश्वमाता वरदाभयदा शिवा ॥ ५ ॥

शूलिनी चक्रिणी मा च पाशिनी शङ्खधारिणी ।
गदिनी मुण्डमाला च कमला करुणालया ॥ ६ ॥

पद्माक्षधारिणी ह्यम्बा महाविष्णुप्रियङ्करी ।
गोलोकनाथरमणी गोलोकेश्वरपूजिता ॥ ७ ॥

गया गङ्गा च यमुना गोमती गरुडासना ।
गण्डकी सरयू तापी रेवा चैव पयस्विनी ॥ ८ ॥

नर्मदा चैव कावेरी केदारस्थलवासिनी ।
किशोरी केशवनुता महेन्द्रपरिवन्दिता ॥ ९ ॥

ब्रह्मादिदेवनिर्माणकारिणी वेदपूजिता ।
कोटिब्रह्माण्डमध्यस्था कोटिब्रह्माण्डकारिणी ॥ १० ॥

श्रुतिरूपा श्रुतिकरी श्रुतिस्मृतिपरायणा ।
इन्दिरा सिन्धुतनया मातङ्गी लोकमातृका ॥ ११ ॥

त्रिलोकजननी तन्त्रा तन्त्रमन्त्रस्वरूपिणी ।
तरुणी च तमोहन्त्री मङ्गला मङ्गलायना ॥ १२ ॥

मधुकैटभमथनी शुम्भासुरविनाशिनी ।
निशुम्भादिहरा माता हरिशङ्करपूजिता ॥ १३ ॥

सर्वदेवमयी सर्वा शरणागतपालिनी ।
शरण्या शम्भुवनिता सिन्धुतीरनिवासिनी ॥ १४ ॥

गन्धर्वगानरसिका गीता गोविन्दवल्लभा ।
त्रैलोक्यपालिनी तत्त्वरूपा तारुण्यपूरिता ॥ १५ ॥

चन्द्रावली चन्द्रमुखी चन्द्रिका चन्द्रपूजिता ।
चन्द्रा शशाङ्कभगिनी गीतवाद्यपरायणा ॥ १६ ॥

सृष्टिरूपा सृष्टिकरी सृष्टिसंहारकारिणी ।
इति ते कथितं देवि रमानामशताष्टकम् ॥ १७ ॥

त्रिसन्ध्यं प्रयतो भूत्वा पठेदेतत्समाहितः ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशय ॥ १८ ॥

इमं स्तवं यः पठतीह मर्त्यो
वैकुण्ठपत्न्याः परमादरेण ।
धनाधिपाद्यैः परिवन्दितः स्यात्
प्रयास्यति श्रीपदमन्तकाले ॥ १९ ॥

॥ इति शाक्तप्रमोदे श्रीकमलाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

Other Keywords:

Maa Kamala Ashtottara Stotra, Maa Kamala Shatanama Stotram, goddess Kamala , Kamala  Mahavidya

Sri Matangi Ashtottara Shatanama Stotram | श्री मातङ्गी अष्टोत्तरशतनाम स्तोत्रम्

Maa Matangi

Maa Matangi

 

Sri Matangi Ashtottara Shatanama Stotram – श्री मातङ्गी अष्टोत्तरशतनाम स्तोत्रम्

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। ध्यान ।।

ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं
न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादययन्तीम् ।
कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां
मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम् ।।

।। विनियोग ।।

ॐ अस्य श्रीमातङ्गीशतनाम्नां भगवान्मतङ्ग ऋषिरनुष्टुप्छन्दो मातङ्गी देवता मातङ्गी प्रीतये जपे विनियोगः ।।

॥ श्री भैरव्युवाच ॥

भगवञ्छ्रोतुमिच्छामि मातङ्ग्याः शतनामकम् ।
यद्गुह्यं सर्वतन्त्रेषु केनापि न प्रकाशितम् ॥ १ ॥

॥ श्री भैरव उवाच ॥

शृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् ।
नाख्येयं यत्र कुत्रापि पठनीयं परात्परम् ॥ २ ॥

यस्यैकवारपठनात्सर्वे विघ्ना उपद्रवाः ।
नश्यन्ति तत्क्षणाद्देवि वह्निना तूलराशिवत् ॥ ३ ॥

प्रसन्ना जायते देवी मातङ्गी चास्य पाठतः ।
सहस्रनामपठने यत्फलं परिकीर्तितम् ।
तत्कोटिगुणितं देवी नामाष्टशतकं शुभम् ॥ ४ ॥

॥ स्तोत्र ॥

महामत्तमातङ्गिनी सिद्धिरूपा
तथा योगिनी भद्रकाली रमा च ।
भवानी भयप्रीतिदा भूतियुक्ता
भवाराधिता भूतिसम्पत्करी च ॥ १ ॥

जनाधीशमाता धनागारदृष्टि-
र्धनेशार्चिता धीरवासी वराङ्गी ।
प्रकृष्टा प्रभारूपिणी कामरूपा
प्रहृष्टा महाकीर्तिदा कर्णनाली ॥ २ ॥

काली भगा घोररूपा भगाङ्गी
भगाह्वा भगप्रीतिदा भीमरूपा ।
भवानी महाकौशिकी कोशपूर्णा
किशोरी किशोरप्रिया नन्दईहा ॥ ३ ॥

महाकारणाकारणा कर्मशीला
कपाली प्रसिद्धा महासिद्धखण्डा ।
मकारप्रिया मानरूपा महेशी
महोल्लासिनी लास्यलीलालयाङ्गी ॥ ४ ॥

क्षमा क्षेमशीला क्षपाकारिणी चा-
क्षयप्रीतिदा भूतियुक्ता भवानी ।
भवाराधिता भूतिसत्यात्मिका च
प्रभोद्भासिता भानुभास्वत्करा च ॥ ५ ॥

धराधीशमाता धनागारदृष्टि-
र्धनेशार्चिता धीवरा धीवराङ्गी ।
प्रकृष्टा प्रभारूपिणी प्राणरूपा
प्रकृष्टस्वरूपा स्वरूपप्रिया च ॥ ६ ॥

चलत्कुण्डला कामिनी कान्तयुक्ता
कपालाचला कालकोद्धारिणी च ।
कदम्बप्रिया कोटरी कोटदेहा
क्रमा कीर्तिदा कर्णरूपा च काक्ष्मी ॥ ७ ॥

क्षमाङ्गी क्षयप्रेमरूपा क्षपा च
क्षयाक्षा क्षयाह्वा क्षयप्रान्तरा च ।
क्षवत्कामिनी क्षारिणी क्षीरपूषा
शिवाङ्गी च शाकम्भरी शाकदेहा ॥ ८ ॥

महाशाकयज्ञा फलप्राशका च
शकाह्वाशकाह्वा शकाख्याशका च ।
शकाक्षान्तरोषा सुरोषा सुरेखा
महाशेषयज्ञोपवीतप्रिया च ॥ ९ ॥

जयन्ती जया जाग्रती योग्यरूपा
जयाङ्गा जपध्यानसन्तुष्टसंज्ञा ।
जयप्राणरूपा जयस्वर्णदेहा
जयज्वालिनी यामिनी याम्यरूपा ॥ १० ॥

जगन्मातृरूपा जगद्रक्षणा च
स्वधावौषडन्ता विलम्बाविलम्बा ।
षडङ्गा महालम्बरूपासिहस्ता
पदाहारिणी हारिणी हारिणी च ॥ ११ ॥

महामङ्गला मङ्गलप्रेमकीर्ति-
र्निशुम्भक्षिदा शुम्भदर्पत्वहा च ।
तथानन्दबीजादिमुक्तिस्वरूपा
तथा चण्डमुण्डापदा मुख्यचण्डा ॥ १२ ॥

प्रचण्डाप्रचण्डा महाचण्डवेगा
चलच्चामरा चामरा चन्द्रकीर्तिः ।
सुचामीकरा चित्रभूषोज्ज्वलाङ्गी
सुसङ्गीतगीता च पायादपायात् ॥ १३ ॥

इति ते कथितं देवि नाम्नामष्टोत्तरं शतम् ।
गोप्यं च सर्वतन्त्रेषु गोपनीयं च सर्वदा ॥ १४ ॥

एतस्य सतताभ्यासात्साक्षाद्देवो महेश्वरः ।
त्रिसन्ध्यं च महाभक्त्या पठनीयं सुखोदयम् ॥ १५ ॥

न तस्य दुष्करं किञ्चिज्जायते स्पर्शतः क्षणात् ।
स्वकृतं यत्तदेवाप्तं तस्मादावर्तयेत्सदा ॥ १६ ॥

सदैव सन्निधौ तस्य देवी वसति सादरम् ।
अयोगा ये तव एवाग्रे सुयोगाश्च भवन्ति वै ॥ १७ ॥

त एव मित्रभूताश्च भवन्ति तत्प्रसादतः ।
विषाणि नोपसर्पन्ति व्याधयो न स्पृशन्ति तान् ॥ १८ ॥

लूता विस्फोटकाः सर्वे शमं यन्ति च तत्क्षणात् ।
जरापलितनिर्मुक्तः कल्पजीवी भवेन्नरः ॥ १९ ॥

अपि किं बहुनोक्तेन सान्निध्यं फलमाप्नुयात् ।
यावन्मया पुरा प्रोक्तं फलं साहस्रनामकम् ।
तत्सर्वं लभते मर्त्यो महामायाप्रसादतः ॥ २० ॥

॥ इति श्रीरुद्रयामले श्रीमातङ्गीशतनामस्तोत्रम् सम्पूर्णम् ॥

Other Keywords:

Maa Matangi Ashtottara Stotra, Maa Matangi Shatanama Stotram, goddess Matangi, Matangi  Mahavidya

Sri Bhuvaneshwari Ashtottara Shatanamavali | श्री भुवनेश्वरी अष्टोत्तरशतनामवली

Maa Bhuvaneshwari

Maa Bhuvaneshwari

 

Sri Bhuvaneshwari Ashtottara Shatanamavali – श्री भुवनेश्वरी अष्टोत्तरशतनामवली

 
Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List
  1. ॐ महामायायै नमः।
  2. ॐ महाविद्यायै नमः।
  3. ॐ महायोगायै नमः।
  4. ॐ महोत्कटायै नमः।
  5. ॐ माहेश्वर्यै नमः।
  6. ॐ कुमार्यै नमः।
  7. ॐ ब्रह्माण्यै नमः।
  8. ॐ ब्रह्मरूपिण्यै नमः।
  9. ॐ वागीश्वर्यै नमः।
  10. ॐ योगरूपायै नमः।
  11. ॐ योगिन्यै नमः।
  12. ॐ कोटिसेवितायै नमः।
  13. ॐ जयायै नमः।
  14. ॐ विजयायै नमः।
  15. ॐ कौमार्यै नमः।
  16. ॐ सर्वमङ्गलायै नमः।
  17. ॐ पिङ्गलायै नमः।
  18. ॐ विलास्यै नमः।
  19. ॐ ज्वालिन्यै नमः।
  20. ॐ ज्वालरूपिण्यै नमः।
  21. ॐ ईश्वर्यै नमः।
  22. ॐ क्रूरसंहार्यै नमः।
  23. ॐ कुलमार्गप्रदायिन्यै नमः।
  24. ॐ वैष्णव्यै नमः।
  25. ॐ सुभगाकार्यै नमः।
  26. ॐ सुकुल्यायै नमः।
  27. ॐ कुलपूजितायै नमः।
  28. ॐ वामाङ्गायै नमः।
  29. ॐ वामचारायै नमः।
  30. ॐ वामदेवप्रियायै नमः।
  31. ॐ डाकिन्यै नमः।
  32. ॐ योगिनीरूपायै नमः।
  33. ॐ भूतेश्यै नमः।
  34. ॐ भूतनायिकायै नमः।
  35. ॐ पद्मावत्यै नमः।
  36. ॐ पद्मनेत्रायै नमः।
  37. ॐ प्रबुद्धायै नमः।
  38. ॐ सरस्वत्यै नमः।
  39. ॐ भूचर्यै नमः।
  40. ॐ खेचर्यै नमः।
  41. ॐ मायायै नमः।
  42. ॐ मातङ्ग्यै नमः।
  43. ॐ भुवनेश्वर्यै नमः।
  44. ॐ कान्तायै नमः।
  45. ॐ पतिव्रतायै नमः।
  46. ॐ साक्ष्यै नमः।
  47. ॐ सुचक्षवे नमः।
  48. ॐ कुण्डवासिन्यै नमः।
  49. ॐ उमायै नमः।
  50. ॐ कुमार्यै नमः।
  51. ॐ लोकेश्यै नमः।
  52. ॐ सुकेश्यै नमः।
  53. ॐ पद्मरागिण्यै नमः।
  54. ॐ इन्द्राण्यै नमः।
  55. ॐ ब्रह्मचण्डाल्यै नमः।
  56. ॐ चण्डिकायै नमः।
  57. ॐ वायुवल्लभायै नमः।
  58. ॐ सर्वधातुमयीमूर्त्यै नमः।
  59. ॐ जलरूपायै नमः।
  60. ॐ जलोदर्यै नमः।
  61. ॐ आकाश्यै नमः।
  62. ॐ रणगायै नमः।
  63. ॐ नृकपालविभूषणायै नमः।
  64. ॐ नर्मदायै नमः।
  65. ॐ मोक्षदायै नमः।
  66. ॐ कामधर्मार्थदायिन्यै नमः।
  67. ॐ गायत्र्यै नमः।
  68. ॐ सावित्र्यै नमः।
  69. ॐ त्रिसन्ध्यायै नमः।
  70. ॐ तीर्थगामिन्यै नमः।
  71. ॐ अष्टम्यै नमः।
  72. ॐ नवम्यै नमः।
  73. ॐ दशम्यै नमः।
  74. ॐ एकादश्यै नमः।
  75. ॐ पौर्णमास्यै नमः।
  76. ॐ कुहूरूपायै नमः।
  77. ॐ तिथिमूर्तिस्वरूपिण्यै नमः।
  78. ॐ सुरारिनाशकार्यै नमः।
  79. ॐ उग्ररूपायै नमः।
  80. ॐ वत्सलायै नमः।
  81. ॐ अनलायै नमः।
  82. ॐ अर्धमात्रायै नमः।
  83. ॐ अरुणायै नमः।
  84. ॐ पीतलोचनायै नमः।
  85. ॐ लज्जायै नमः।
  86. ॐ सरस्वत्यै नमः।
  87. ॐ विद्यायै नमः।
  88. ॐ भवान्यै नमः।
  89. ॐ पापनाशिन्यै नमः।
  90. ॐ नागपाशधरायै नमः।
  91. ॐ मूर्त्यै नमः।
  92. ॐ अगाधायै नमः।
  93. ॐ धृतकुण्डलायै नमः।
  94. ॐ क्षतरूप्यै नमः।
  95. ॐ क्षयकर्यै नमः।
  96. ॐ तेजस्विन्यै नमः।
  97. ॐ शुचिस्मितायै नमः।
  98. ॐ अव्यक्तायै नमः।
  99. ॐ व्यक्तलोकायै नमः।
  100. ॐ शम्भुरूपायै नमः।
  101. ॐ मनस्विन्यै नमः।
  102. ॐ मातङ्ग्यै नमः।
  103. ॐ मत्तमातङ्ग्यै नमः।
  104. ॐ महादेवप्रियायै नमः।
  105. ॐ दैत्यहन्त्र्यै नमः।
  106. ॐ वाराह्यै नमः।
  107. ॐ सर्वशास्त्रमय्यै नमः।
  108. ॐ शुभायै नमः।

॥ इति श्री भुवनेश्वरी अष्टोत्तरशतनामवली ॥

Other Keywords:

Bhuvaneshwari Ashtottara Shatanamavali, Maa Bhuvaneshwari 108 namavali, goddess maa Bhuvaneshwari, 108 name maa Bhuvaneshwari Mahavidya,

Sri Tripura Bhairavi Ashtottara Shatanamavali | श्री त्रिपुरभैरवी अष्टोत्तरशतनामावली

Maa Tripura Bhairavi

Maa Tripura Bhairavi

 

Sri Tripura Bhairavi Ashtottara Shatanamavali – श्री त्रिपुरभैरवी अष्टोत्तरशतनामावली

 

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List
  1. ॐ भैरव्यै नमः।
  2. ॐ भैरवाराध्यायै नमः।
  3. ॐ भूतिदायै नमः।
  4. ॐ भूतभावनायै नमः।
  5. ॐ आर्यायै नमः।
  6. ॐ ब्राह्म्यै नमः।
  7. ॐ कामधेनवे नमः।
  8. ॐ सर्वसम्पत्प्रदायिन्यै नमः।
  9. ॐ त्रैलोक्यवन्दितदेव्यै नमः।
  10. ॐ देव्यै नमः।
  11. ॐ महिषासुरमर्दिन्यै नमः।
  12. ॐ मोहघ्न्यै नमः।
  13. ॐ मालत्यै नमः।
  14. ॐ मालायै नमः।
  15. ॐ महापातकनाशिन्यै नमः।
  16. ॐ क्रोधिन्यै नमः।
  17. ॐ क्रोधनिलयायै नमः।
  18. ॐ क्रोधरक्तेक्षणायै नमः।
  19. ॐ कुह्वे नमः।
  20. ॐ त्रिपुरायै नमः।
  21. ॐ त्रिपुराधारायै नमः।
  22. ॐ त्रिनेत्रायै नमः।
  23. ॐ भीमभैरव्यै नमः।
  24. ॐ देवक्यै नमः।
  25. ॐ देवमात्रे नमः।
  26. ॐ देवदुष्टविनाशिन्यै नमः।
  27. ॐ दामोदरप्रियायै नमः।
  28. ॐ दीर्घायै नमः।
  29. ॐ दुर्गायै नमः।
  30. ॐ दुर्गतिनाशिन्यै नमः।
  31. ॐ लम्बोदर्यै नमः।
  32. ॐ लम्बकर्णायै नमः।
  33. ॐ प्रलम्बितपयोधरायै नमः।
  34. ॐ प्रत्यङ्गिरायै नमः।
  35. ॐ प्रतिपदायै नमः।
  36. ॐ प्रणतक्लेशनाशिन्यै नमः।
  37. ॐ प्रभावत्यै नमः।
  38. ॐ गुणवत्यै नमः।
  39. ॐ गणमात्रे नमः।
  40. ॐ गुह्येश्वर्यै नमः।
  41. ॐ क्षीराब्धितनयायै नमः।
  42. ॐ क्षेम्यायै नमः।
  43. ॐ जगत्त्राणविधायिन्यै नमः।
  44. ॐ महामार्यै नमः।
  45. ॐ महामोहायै नमः।
  46. ॐ महाक्रोधायै नमः।
  47. ॐ महानद्यै नमः।
  48. ॐ महापातकसंहर्त्र्यै नमः।
  49. ॐ महामोहप्रदायिन्यै नमः।
  50. ॐ विकरालायै नमः।
  51. ॐ महाकालायै नमः।
  52. ॐ कालरूपायै नमः।
  53. ॐ कलावत्यै नमः।
  54. ॐ कपालखट्वाङ्गधरायै नमः।
  55. ॐ खड्गखर्परधारिण्यै नमः।
  56. ॐ कुमार्यै नमः।
  57. ॐ कुङ्कुमप्रीतायै नमः।
  58. ॐ कुङ्कुमारुणरञ्जितायै नमः।
  59. ॐ कौमोदक्यै नमः।
  60. ॐ कुमुदिन्यै नमः।
  61. ॐ कीर्त्यायै नमः।
  62. ॐ कीर्तिप्रदायिन्यै नमः।
  63. ॐ नवीनायै नमः।
  64. ॐ नीरदायै नमः।
  65. ॐ नित्यायै नमः।
  66. ॐ नन्दिकेश्वरपालिन्यै नमः।
  67. ॐ घर्घरायै नमः।
  68. ॐ घर्घरारावायै नमः।
  69. ॐ घोरायै नमः।
  70. ॐ घोरस्वरूपिण्यै नमः।
  71. ॐ कलिघ्न्यै नमः।
  72. ॐ कलिधर्मघ्न्यै नमः।
  73. ॐ कलिकौतुकनाशिन्यै नमः।
  74. ॐ किशोर्यै नमः।
  75. ॐ केशवप्रीतायै नमः।
  76. ॐ क्लेशसङ्घनिवारिण्यै नमः।
  77. ॐ महोन्मत्तायै नमः।
  78. ॐ महामत्तायै नमः।
  79. ॐ महाविद्यायै नमः।
  80. ॐ महीमय्यै नमः।
  81. ॐ महायज्ञायै नमः।
  82. ॐ महावाण्यै नमः।
  83. ॐ महामन्दरधारिण्यै नमः।
  84. ॐ मोक्षदायै नमः।
  85. ॐ मोहदायै नमः।
  86. ॐ मोहायै नमः।
  87. ॐ भुक्तिमुक्तिप्रदायिन्यै नमः।
  88. ॐ अट्टाट्टहासनिरतायै नमः।
  89. ॐ क्वणन्नूपुरधारिण्यै नमः।
  90. ॐ दीर्घदम्ष्ट्रायै नमः।
  91. ॐ दीर्घमुख्यै नमः।
  92. ॐ दीर्घघोणायै नमः।
  93. ॐ दीर्घिकायै नमः।
  94. ॐ दनुजान्तकर्यै नमः।
  95. ॐ दुष्टायै नमः।
  96. ॐ दुःखदारिद्र्यभञ्जिन्यै नमः।
  97. ॐ दुराचारायै नमः।
  98. ॐ दोषघ्न्यै नमः।
  99. ॐ दमपत्न्यै नमः।
  100. ॐ दयापरायै नमः।
  101. ॐ मनोभवायै नमः।
  102. ॐ मनुमय्यै नमः।
  103. ॐ मनुवंशप्रवर्धिन्यै नमः।
  104. ॐ श्यामायै नमः।
  105. ॐ श्यामतनवे नमः।
  106. ॐ शोभायै नमः।
  107. ॐ सौम्यायै नमः।
  108. ॐ शम्भुविलासिन्यै नमः।

॥ इति श्री त्रिपुरभैरवी अष्टोत्तरशतनामावली ॥

Other Keywords:

Maa Tripura Bhairavi Ashtottara Shatanamavali, Maa Tripura Bhairavi  108 namavali, goddess maa Tripura Bhairavi, 108 name maa Tripura Bhairavi Mahavidya

Sri Kali Ashtottara Shatanamavali | श्री काली अष्टोत्तरशतनामावली

Maa Kali

Maa Kali

 

Sri Kali Ashtottara Shatanamavali – श्री काली अष्टोत्तरशतनामावली

 

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List
  1. ॐ काल्यै नमः।
  2. ॐ कपालिन्यै नमः।
  3. ॐ कान्तायै नमः।
  4. ॐ कामदायै नमः।
  5. ॐ कामसुन्दर्यै नमः।
  6. ॐ कालरात्र्यै नमः।
  7. ॐ कालिकायै नमः।
  8. ॐ कालभैरवपूजितायै नमः।
  9. ॐ कुरुकुल्लायै नमः।
  10. ॐ कामिन्यै नमः।
  11. ॐ कमनीयस्वभाविन्यै नमः।
  12. ॐ कुलीनायै नमः।
  13. ॐ कुलकर्त्र्यै नमः।
  14. ॐ कुलवर्त्मप्रकाशिन्यै नमः।
  15. ॐ कस्तूरीरसनीलायै नमः।
  16. ॐ काम्यायै नमः।
  17. ॐ कामस्वरूपिण्यै नमः।
  18. ॐ ककारवर्णनिलयायै नमः।
  19. ॐ कामधेनवे नमः।
  20. ॐ करालिकायै नमः।
  21. ॐ कुलकान्तायै नमः।
  22. ॐ करालास्यायै नमः।
  23. ॐ कामार्तायै नमः।
  24. ॐ कलावत्यै नमः।
  25. ॐ कृशोदर्यै नमः।
  26. ॐ कामाख्यायै नमः।
  27. ॐ कौमार्यै नमः।
  28. ॐ कुलपालिन्यै नमः।
  29. ॐ कुलजायै नमः।
  30. ॐ कुलकन्यायै नमः।
  31. ॐ कुलहायै नमः।
  32. ॐ कुलपूजितायै नमः।
  33. ॐ कामेश्वर्यै नमः।
  34. ॐ कामकान्तायै नमः।
  35. ॐ कुञ्जरेश्वरगामिन्यै नमः।
  36. ॐ कामदात्र्यै नमः।
  37. ॐ कामहर्त्र्यै नमः।
  38. ॐ कृष्णायै नमः।
  39. ॐ कपर्दिन्यै नमः।
  40. ॐ कुमुदायै नमः।
  41. ॐ कृष्णदेहायै नमः।
  42. ॐ कालिन्द्यै नमः।
  43. ॐ कुलपूजितायै नमः।
  44. ॐ काश्यप्यै नमः।
  45. ॐ कृष्णमात्रे नमः।
  46. ॐ कुलिशाङ्ग्यै नमः।
  47. ॐ कलायै नमः।
  48. ॐ क्रींरूपायै नमः।
  49. ॐ कुलगम्यायै नमः।
  50. ॐ कमलायै नमः।
  51. ॐ कृष्णपूजितायै नमः।
  52. ॐ कृशाङ्ग्यै नमः।
  53. ॐ किन्नर्यै नमः।
  54. ॐ कर्त्र्यै नमः।
  55. ॐ कलकण्ठ्यै नमः।
  56. ॐ कार्तिक्यै नमः।
  57. ॐ कम्बुकण्ठ्यै नमः।
  58. ॐ कौलिन्यै नमः।
  59. ॐ कुमुदायै नमः।
  60. ॐ कामजीविन्यै नमः।
  61. ॐ कुलस्त्रियै नमः।
  62. ॐ कीर्तिकायै नमः।
  63. ॐ कृत्यायै नमः।
  64. ॐ कीर्त्यै नमः।
  65. ॐ कुलपालिकायै नमः।
  66. ॐ कामदेवकलायै नमः।
  67. ॐ कल्पलतायै नमः।
  68. ॐ कामाङ्गवर्धिन्यै नमः।
  69. ॐ कुन्तायै नमः।
  70. ॐ कुमुदप्रीतायै नमः।
  71. ॐ कदम्बकुसुमोत्सुकायै नमः।
  72. ॐ कादम्बिन्यै नमः।
  73. ॐ कमलिन्यै नमः।
  74. ॐ कृष्णानन्दप्रदायिन्यै नमः।
  75. ॐ कुमारीपूजनरतायै नमः।
  76. ॐ कुमारीगणशोभितायै नमः।
  77. ॐ कुमारीरञ्जनरतायै नमः।
  78. ॐ कुमारीव्रतधारिण्यै नमः।
  79. ॐ कङ्काल्यै नमः।
  80. ॐ कमनीयायै नमः।
  81. ॐ कामशास्त्रविशारदायै नमः।
  82. ॐ कपालखट्वाङ्गधरायै नमः।
  83. ॐ कालभैरवरूपिण्यै नमः।
  84. ॐ कोटर्यै नमः।
  85. ॐ कोटराक्ष्यै नमः।
  86. ॐ काशीवासिन्यै नमः।
  87. ॐ कैलासवासिन्यै नमः।
  88. ॐ कात्यायन्यै नमः।
  89. ॐ कार्यकर्यै नमः।
  90. ॐ काव्यशास्त्रप्रमोदिन्यै नमः।
  91. ॐ कामाकर्षणरूपायै नमः।
  92. ॐ कामपीठनिवासिन्यै नमः।
  93. ॐ कङ्किन्यै नमः।
  94. ॐ काकिन्यै नमः।
  95. ॐ क्रीडायै नमः।
  96. ॐ कुत्सितायै नमः।
  97. ॐ कलहप्रियायै नमः।
  98. ॐ कुण्डगोलोद्भवप्राणायै नमः।
  99. ॐ कौशिक्यै नमः।
  100. ॐ कीर्तिवर्धिन्यै नमः।
  101. ॐ कुम्भस्तन्यै नमः।
  102. ॐ कटाक्षायै नमः।
  103. ॐ काव्यायै नमः।
  104. ॐ कोकनदप्रियायै नमः।
  105. ॐ कान्तारवासिन्यै नमः।
  106. ॐ कान्त्यै नमः।
  107. ॐ कठिनायै नमः।
  108. ॐ कृष्णवल्लभायै नमः।

॥ इति श्री काली अष्टोत्तरशतनामावली ॥

Other Keywords:

Maa Kali Ashtottara Shatanamavali, Maa Kali 108 namavali, goddess maa Kali, 108 name maa Kali Mahavidya

Sri Shodashi Ashtottara Shatanamavali | श्री षोडशी अष्टोत्तरशतनामावली

Maa Shodashi

Maa Shodashi

Sri Shodashi Ashtottara Shatanamavali – श्री षोडशी अष्टोत्तरशतनामावली

Click Here For Download PDF
 नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List
  1. ॐ त्रिपुरायै नमः।
  2. ॐ षोडश्यै नमः।
  3. ॐ मात्रे नमः।
  4. ॐ त्र्यक्षरायै नमः।
  5. ॐ त्रितयायै नमः।
  6. ॐ त्रय्यै नमः।
  7. ॐ सुन्दर्यै नमः।
  8. ॐ सुमुख्यै नमः।
  9. ॐ सेव्यायै नमः।
  10. ॐ सामवेदपरायणायै नमः।
  11. ॐ शारदायै नमः।
  12. ॐ शब्दनिलयायै नमः।
  13. ॐ सागरायै नमः।
  14. ॐ सरिदम्बरायै नमः।
  15. ॐ शुद्धायै नमः।
  16. ॐ शुद्धतनवे नमः।
  17. ॐ साध्व्यै नमः।
  18. ॐ शिवध्यानपरायणायै नमः।
  19. ॐ स्वामिन्यै नमः।
  20. ॐ शम्भुवनितायै नमः।
  21. ॐ शाम्भव्यै नमः।
  22. ॐ सरस्वत्यै नमः।
  23. ॐ समुद्रमथिन्यै नमः।
  24. ॐ शीघ्रगामिन्यै नमः।
  25. ॐ शीघ्रसिद्धिदायै नमः।
  26. ॐ साधुसेव्यायै नमः।
  27. ॐ साधुगम्यायै नमः।
  28. ॐ साधुसन्तुष्टमानसायै नमः।
  29. ॐ खट्वाङ्गधारिण्यै नमः।
  30. ॐ खर्वायै नमः।
  31. ॐ खड्गखर्परधारिण्यै नमः।
  32. ॐ षड्वर्गभावरहितायै नमः।
  33. ॐ षड्वर्गपरिचारिकायै नमः।
  34. ॐ षड्वर्गायै नमः।
  35. ॐ षडङ्गायै नमः।
  36. ॐ षोढायै नमः।
  37. ॐ षोडशवार्षिक्यै नमः।
  38. ॐ क्रतुरूपायै नमः।
  39. ॐ क्रतुमत्यै नमः।
  40. ॐ ऋभुक्षक्रतुमण्डितायै नमः।
  41. ॐ कवर्गादिपवर्गान्तायै नमः।
  42. ॐ अन्तःस्थायै नमः।
  43. ॐ अनन्तरूपिण्यै नमः।
  44. ॐ अकाराकाररहितायै नमः।
  45. ॐ कालमृत्युजरापहायै नमः।
  46. ॐ तन्व्यै नमः।
  47. ॐ तत्त्वेश्वर्यै नमः।
  48. ॐ तारायै नमः।
  49. ॐ त्रिवर्षायै नमः।
  50. ॐ ज्ञानरूपिण्यै नमः।
  51. ॐ काल्यै नमः।
  52. ॐ कराल्यै नमः।
  53. ॐ कामेश्यै नमः।
  54. ॐ छायायै नमः।
  55. ॐ संज्ञायै नमः।
  56. ॐ अरुन्धत्यै नमः।
  57. ॐ निर्विकल्पायै नमः।
  58. ॐ महावेगायै नमः।
  59. ॐ महोत्साहायै नमः।
  60. ॐ महोदर्यै नमः।
  61. ॐ मेघायै नमः।
  62. ॐ बलाकायै नमः।
  63. ॐ विमलायै नमः।
  64. ॐ विमलज्ञानदायिन्यै नमः।
  65. ॐ गौर्यै नमः।
  66. ॐ वसुन्धरायै नमः।
  67. ॐ गोप्त्र्यै नमः।
  68. ॐ गवाम्पतिनिषेवितायै नमः।
  69. ॐ भगाङ्गायै नमः।
  70. ॐ भगरूपायै नमः।
  71. ॐ भक्तिपरायणायै नमः।
  72. ॐ भावपरायणायै नमः।
  73. ॐ छिन्नमस्तायै नमः।
  74. ॐ महाधूमायै नमः।
  75. ॐ धूम्रविभूषणायै नमः।
  76. ॐ धर्मकर्मादिरहितायै नमः।
  77. ॐ धर्मकर्मपरायणायै नमः।
  78. ॐ सीतायै नमः।
  79. ॐ मातङ्गिन्यै नमः।
  80. ॐ मेधायै नमः।
  81. ॐ मधुदैत्यविनाशिन्यै नमः।
  82. ॐ भैरव्यै नमः।
  83. ॐ भुवनायै नमः।
  84. ॐ मात्रे नमः।
  85. ॐ अभयदायै नमः।
  86. ॐ भवसुन्दर्यै नमः।
  87. ॐ भावुकायै नमः।
  88. ॐ बगलायै नमः।
  89. ॐ कृत्यायै नमः।
  90. ॐ बालायै नमः।
  91. ॐ त्रिपुरसुंदर्यै नमः।
  92. ॐ रोहिण्यै नमः।
  93. ॐ रेवत्यै नमः।
  94. ॐ रम्यायै नमः।
  95. ॐ रम्भायै नमः।
  96. ॐ रावणवन्दितायै नमः।
  97. ॐ शतयज्ञमय्यै नमः।
  98. ॐ सत्त्वायै नमः।
  99. ॐ शतक्रतुवरप्रदायै नमः।
  100. ॐ शतचन्द्राननायै नमः।
  101. ॐ देव्यै नमः।
  102. ॐ सहस्रादित्यसन्निभायै नमः।
  103. ॐ सोमसूर्याग्निनयनायै नमः।
  104. ॐ व्याघ्रचर्माम्बरावृतायै नमः।
  105. ॐ अर्धेन्दुधारिण्यै नमः।
  106. ॐ मत्तायै नमः।
  107. ॐ मदिरायै नमः।
  108. ॐ मदिरेक्षणायै नमः।

॥ इति श्री षोडशी अष्टोत्तरशतनामावली ॥

Other Keywords:

Maa Shodashi Ashtottara namavali, Maa Shodashi Shatanama namavali, goddess shodashi namavali, Shodashi Mahavidya 108 namavali