Sri Renuka Ashtottara Shatanama Stotram – श्री रेणुका 108 नाम स्तोत्रम्

Renuka

Renuka

Sri Renuka Ashtottara Shatanama Stotram – श्री रेणुका अष्टोत्तरशतनाम स्तोत्रम्

 

॥ विनियोग ॥

अस्य श्रीरेणुकादेव्यष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य शाण्डिल्य ऋषिः अनुष्टुप्छन्दः श्रीजगदम्बा रेणुकादेवता ॐ बीजं नमः शक्तिः ॐ महादेवीतिकीलकं श्रीजगदम्बारेणुकाप्रसादसिद्ध्यर्थं सर्वपापक्षयद्वारा श्रीजगदम्बारेणुकाप्रीत्यर्थं सर्वाभीष्टफलप्राप्त्यर्थं च जपे विनियोगः।

॥ करन्यास ॥

ॐ ह्रां रेणुकायै नमः अङ्गुष्ठाभ्यां नमः। ॐ ह्रीं राममात्रे नमः तर्जनीभ्यां नमः। ॐ ह्रूं महापुरूषवासिन्यै नमः मध्यमाभ्यां नमः। ॐ ह्रै एकवीरायै नमः अनामिकाभ्यां नमः। ॐ ह्रौं कालरात्र्यै नमः कनिष्ठिकाभ्या नमः । ॐ ह्रः एककाल्यै नमः करतलकरपृष्ठाभ्यां नमः।

॥ हृदयादिन्यास ॥

ॐ ह्रां रेणुकायै नमः हृदयाय नमः।ॐ ह्रीं राममात्रे नमः शिरसे स्वाहा। ॐ ह्रूं महापुरूषवासिन्यै नमः शिखायै वषट्। ॐ ह्रैं एकवीरायै नमः कवचाय हुम्। ॐ ह्रौं कालरात्र्यै नमः नेत्रत्रयाय वौषट्।ॐह्रः एककाल्यै नमः अस्त्राय फट्।

॥ देहन्यास ॥

ॐ ह्रां रेणुकायै नमः शिरसे स्वाहा। ॐ ह्रीं राममात्रे नमः मुखे। ॐ ह्रूं महापुरूषवासिन्यै नमः हृदये। ॐ ह्रै एकवीरायै नमः गुह्ये। ॐ ह्रौं कालरात्र्यै नमः पादयोः। ॐ ह्रः एककाल्यै नमः सर्वाङ्गे। ॐ भूर्भुवः स्व इति दिग्बन्धः।

॥ ध्यान ॥

ध्यायेन्नित्यमपूर्ववेशललितां कन्दर्पलावण्यदां
देवीं देवगणैरुपास्यचरणां कारुण्यरत्नाकराम् ।
लीलाविग्रहणीं विराजितभुजां सच्चन्द्रहासादिभि:
भक्तानन्दविधायिनीं प्रमुदितां नित्योत्सवां रेणुकाम् ॥

॥ स्तोत्र ॥

ॐ जगदम्बा जगद्वन्द्या महाशक्तिर्महेश्वरी ।
महादेवी महाकाली महालक्ष्मीः सरस्वती ॥ १॥

महावीरा महारात्रिः कालरात्रिश्च कालिका ।
सिद्धविद्या राममाता शिवा शान्ता ऋषिप्रिया ॥२॥

नारायणी जगन्माता जगद्बीजा जगत्प्रभा ।
चन्द्रिका चन्द्रचूडा च चन्द्रायुधधरा शुभा ॥३॥

भ्रमराम्बा तथानन्दा रेणुका मृत्युनाशिनी ।
दुर्गमा दुर्लभा गौरी दुर्गा भर्गकुटुम्बिनी ॥४॥

कात्यायनी महामाता रुद्राणी चाम्बिका सती ।
कल्पवृक्षा कामधेनुः चिन्तामणिरूपधारिणी ॥५॥

सिद्धाचलवासिनी च सिद्धवृन्दसुशोभिनी ।
ज्वालामुखी ज्वलत्कान्ता ज्वाला प्रज्वलरूपिणी ॥६॥

अजा पिनाकिनी भद्रा विजया विजयोत्सवा ।
कुष्ठरोगहरा दीप्ता दुष्टासुरगर्वमर्दिनी ॥७॥

सिद्धिदा बुद्धिदा शुद्धा नित्यानित्यतपः क्रिया ।
निराधारा निराकारा निर्माया च शुभप्रदा ॥८॥

अपर्णा चान्नपूर्णा च पूर्णचन्द्रनिभानना ।
कृपाकरा खड्गहस्ता छिन्नहस्ता चिदम्बरा ॥९॥

चामुण्डी चण्डिकानन्ता रत्नाभरणभूषिता ।
विशालाक्षी च कामाक्षी मीनाक्षी मोक्षदायिनी ॥१०॥

सावित्री चैव सौमित्री सुधा सद्भक्तरक्षिणी ।
शान्तिश्च शान्त्यतीता च शान्तातीततरा तथा ॥११॥

शाकम्भरी तथा सूक्ष्मा शाङ्करी परमेश्वरी।
ईशानी नैर्ऋती सौम्या माहेन्द्री वारूणी तथा॥१२॥

जमदग्नितमोहन्त्री धर्मार्थकाममोक्षदा ।
कामदा कामजननी मातृका सूर्यकान्तिनी ॥१३॥

मन्त्रसिद्धिर्महातेजा मातृमण्डलवल्लभा ।
लोकप्रिया रेणुतनया भवानी रौद्ररूपिणी ॥१४॥

तुष्टिदा पुष्टिदा चैव शाम्भवी सर्वमङ्गला ।
एतदष्टोत्तरशतं नामस्तोत्रम् पठेत्सदा ॥१५॥

सर्वसम्पत्करं दिव्यं सर्वाभीष्टफलप्रदम् ।
अष्टसिद्धियुतं चैव सर्वपापनिवारणम् ॥१६॥

॥ इति श्रीशाण्डिल्यमहर्षिविरचिता श्रीरेणुकादेव्यष्टोत्तरशतनामास्तोत्रम् सम्पूर्णम्॥

Other Keywords:-

Renuka Ashtottara Shatanama Stotra, Renuka Ashtottara Shatanama Renuka, lord Renuka Ashtottara Shatanama stotra, sri Renuka stotra, Stotra Renuka god, shree Renuka, lord sri Renuka ashtottara shatanama stotram, Renuka Stotram in hindi, Renuka Ashtottara Shatnama Stotram in sanskrit, Download Sri Renuka Ashtottara Shatanama Stotram in PDF, Sri Renuka Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Renuka, Free download shri Renuka ashtottara shatanama stotra, Renuka Ashtottara Shatanama Stotram